SearchBrowseAboutContactDonate
Page Preview
Page 576
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) 139 श्रीमत्स्तम्भनपार्श्वनाथजिनपप्राकटयकृत्सद्गुणा स्त्रैलोक्यप्रथितावदातयशसो लोकप्रमोदप्रदाः ॥२॥ तत्पदे 'च विरेजुः कर्मप्रन्यादिशास्त्रकर्तारः । वैराग्यकनिधानाः श्रीमज्जिनवल्लभाचार्याः ।।३।। तत्पट्टपूर्वाचलतिग्मरश्मयो युगप्रधाना जिनदत्तसूरयः । दिदीपिरे श्रावकलक्षबोधकाः सुरासुरैः संस्तुतपादपंकजाः ।।४।। तेषां क्रमेण पट्ट श्रीजिनमाणिक्यसूरिसूरीन्द्राः । आसन् विद्यावन्तः सद्विश्वव्यापिमहिमानः । ५।। यावत्क्षोरिणतले जयन्ति तरणिज्योतीरथाऽनेहस ___स्सन्नक्षत्रमित रामसुकथास्तावज्जयन्तीश्वराः । श्रीमच्छीजिनचन्द्रसूरिगुरवस्तत्पट्टपूर्वाचलो द्गच्छद्भानुनिभाः सभाजितमहावादिप्रवादप्रभाः ॥६॥ x अकब्वराख्य क्षितिपालनाथस्तत्तच्चमत्कारिगुणातिसक्तः । . युगप्रधानेत्यभिधामचीकरत् स नन्दतु श्रीजिनचन्द्रसूरिः ।।६।। यस्याचार्यपदं ददे सुगुरुभिः स्वरात्महस्तेन वै, दीव्यज्जीवदयापरायणमतेः सद्ध मनिष्ठावतः । श्रीमल्लाभपुरे समृद्धिसहिते प्रोद्यन्महःपूर्वकं, राजच्छीमदकब्बराभिधमहाभूपेश्वरस्याग्रहात् ॥११॥ देवेन्द्रस्य गुरोविजेतरि सति स्वप्रज्ञया दिव्यया, ननाकर्कशतर्कखण्डनमहाग्रन्थादिसन्निष्ठया । कीत्तिस्वर्गिवहा हिमाचल दू(इ)हेलायां चिरंजीवति, श्रीमच्छीजिनसिंहसूरिसुगुरौ तस्मिन् प्रतिष्ठावति ॥१२॥ विश्वख्यातगुणा गणाधिपतयः सार्वत्रिकख्यातयः श्रीमच्छीजिनराजसूरय इह क्ष्मायास्तले रेजिरे । तच्छिष्याश्च दिदीपिरे वरधियश्चारित्रचंचच्छि यः, श्रीमन्तो जयसागराभिधमहोपाध्यायधुर्याश्चिरम् ।।१३।। गाम्भीर्यादिगुणनिजलधिवत्केनाप्यलब्धान्तरा. स्तत्पट्टप्रकटोदयाद्रिविमलालंकारसूरोदयाः । नानाशास्त्रविचित्ररत्ननिधयः श्रीरत्नचंद्राह्वयो. पाध्यायाः स्वधियाऽपराजितसुराचार्या विरेजुः पुरा ॥१४।। तच्छिष्याः सकलाचलावलयसत्प्रख्यातकीयच्चयाः सिद्धान्तोदधिगाहनंकरसिका: कारुण्यपाथोधयः । मद्भाग्योदयदीप्तपाठकपदश्रीराजिता रेजिरे, दपिष्ठपतिवादिभानमथना: श्रीभक्तिलाभाभिधाः ।।१५।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy