SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ 138 Catalogue of Sanskrit & Prakrit Manuscripts Pt. II-B (Appendix) OPENING: 4503 अमरकोश-'पञ्जिका' टीका OPENING: अध्यास्ते यः सर्व ध्र व ईदृश इत्यगोचरो वचसः । अहमिति संविद्विषयः........."पुरातनो जयति ॥१॥ अभीष्टदेवतानमस्काराद्युपनीतमदृष्टं हि विघ्नापरना........ प्रतिवन्धकाधर्मतिरोधानद्वारा प्रारीप्सितंपरिसमापयतीति प्रामाणिक तो... .....' ग्रन्थकारः प्रथम पद्यं निबबंध-यस्येति । COLOPHON: इति श्रीमहितापनीयं कविचक्रवत्ति राजपण्डितसार्वभौमकविपण्डितचूडामणिमहाचार्य रायमुकुटमणिश्रीमबृहस्पतिकृतायाममरकोषपञ्जिकायां पवचन्द्रिकायां शूद्रप्रधानो वर्गः भूम्यादिकाण्डो नाम द्वितीयः समाप्तम् । श्री। शुभमस्तु । श्रीरस्तु । कल्याणमस्तु । 4524. शब्दप्रभेदः सटीकः श्रीगणेशाय नमः। श्रीमन्तं भगवन्तमन्वहमहं श्रीशान्तिनाथं जिनं, नुत्वा भक्तिमतां मनीषितमहासत्कर्मशान्तिप्रदम् । CLOSING: त्रैलोक्ये समवाप यः पटुतरां विख्यातिमम्बाऽचिरा गर्भस्थेन च येन दुःखविगमश्चक्रे जनस्य क्षणात् ।।१।। x श्रीमदभयदेवा ह्वान् सूरीन् जिनदत्तसूरिराजांश्च । वन्दित्वा शुभकतन् श्रीमज्जिनकुशलसूरीश्च ॥३॥ विश्वप्रकाश-भागुरि-विजयन्त-ध्याडि-शाश्वतादीनाम् । शास्त्राणि वीक्ष्य पथ्यापथ्याभिधं सन्निघण्टुं च ॥४॥ श्रीमन्महेश्वरसुधीविनिर्मिते शब्दशास्त्रमूढानाम् । शब्दप्रभेदशास्त्र करोमि वृत्ति प्रबोधाय ॥१॥ पञ्चभिः कुलकम् शास्त्राणां हुण्डिकालेखो न कृतोऽस्माभिरत्र च । शास्त्रेषु शब्दशास्त्रज्ञैर्ग्रन्थगौरवभीरुभिः ।।६।। इति श्रीमहद्खरतगच्छे श्रीजिनराजसूरिशिष्यश्रीजयसागरमहोपाध्यायCOLOPHON : सन्ताने वाचनाचार्यधुर्यश्रीभानुमेरुगणिशिष्यश्रीज्ञानविमलमहोपाध्यायविरचिता शब्दप्र भेदप्रकाशटीका समाप्ता। श्रीरस्तु । श्रीमद्विक्रमतो ह्यशीतिसहितेऽब्दानां सहस्र वरे. ऽतिक्रान्ते स बभूव सत्खरतराख्यः सद्गणो भूतले । दृप्यच्चैत्यनिवासिदर्पदलनाच्छीदुर्लभमाभृदा स्थाने सूरिजिनेश्वरेण गुरुणा विख्यातिमाप्तो हि यः ॥१॥ स्थानांगादिनवाङ्गवृत्तिकरणप्राप्तप्रतिष्ठोदयाः, श्रीमन्तोऽभयदेवसूरिगुरवो रेजुश्चिरं तत्र वै । CLOSING & Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy