________________
138
Catalogue of Sanskrit & Prakrit Manuscripts Pt. II-B (Appendix)
OPENING:
4503 अमरकोश-'पञ्जिका' टीका OPENING:
अध्यास्ते यः सर्व ध्र व ईदृश इत्यगोचरो वचसः ।
अहमिति संविद्विषयः........."पुरातनो जयति ॥१॥ अभीष्टदेवतानमस्काराद्युपनीतमदृष्टं हि विघ्नापरना........ प्रतिवन्धकाधर्मतिरोधानद्वारा प्रारीप्सितंपरिसमापयतीति प्रामाणिक तो... .....' ग्रन्थकारः प्रथम
पद्यं निबबंध-यस्येति । COLOPHON:
इति श्रीमहितापनीयं कविचक्रवत्ति राजपण्डितसार्वभौमकविपण्डितचूडामणिमहाचार्य रायमुकुटमणिश्रीमबृहस्पतिकृतायाममरकोषपञ्जिकायां पवचन्द्रिकायां शूद्रप्रधानो वर्गः भूम्यादिकाण्डो नाम द्वितीयः समाप्तम् । श्री। शुभमस्तु । श्रीरस्तु । कल्याणमस्तु ।
4524. शब्दप्रभेदः सटीकः
श्रीगणेशाय नमः। श्रीमन्तं भगवन्तमन्वहमहं श्रीशान्तिनाथं जिनं,
नुत्वा भक्तिमतां मनीषितमहासत्कर्मशान्तिप्रदम् । CLOSING:
त्रैलोक्ये समवाप यः पटुतरां विख्यातिमम्बाऽचिरा
गर्भस्थेन च येन दुःखविगमश्चक्रे जनस्य क्षणात् ।।१।। x श्रीमदभयदेवा ह्वान् सूरीन् जिनदत्तसूरिराजांश्च । वन्दित्वा शुभकतन् श्रीमज्जिनकुशलसूरीश्च ॥३॥ विश्वप्रकाश-भागुरि-विजयन्त-ध्याडि-शाश्वतादीनाम् । शास्त्राणि वीक्ष्य पथ्यापथ्याभिधं सन्निघण्टुं च ॥४॥ श्रीमन्महेश्वरसुधीविनिर्मिते शब्दशास्त्रमूढानाम् । शब्दप्रभेदशास्त्र करोमि वृत्ति प्रबोधाय ॥१॥ पञ्चभिः कुलकम् शास्त्राणां हुण्डिकालेखो न कृतोऽस्माभिरत्र च ।
शास्त्रेषु शब्दशास्त्रज्ञैर्ग्रन्थगौरवभीरुभिः ।।६।।
इति श्रीमहद्खरतगच्छे श्रीजिनराजसूरिशिष्यश्रीजयसागरमहोपाध्यायCOLOPHON : सन्ताने वाचनाचार्यधुर्यश्रीभानुमेरुगणिशिष्यश्रीज्ञानविमलमहोपाध्यायविरचिता शब्दप्र
भेदप्रकाशटीका समाप्ता। श्रीरस्तु । श्रीमद्विक्रमतो ह्यशीतिसहितेऽब्दानां सहस्र वरे.
ऽतिक्रान्ते स बभूव सत्खरतराख्यः सद्गणो भूतले । दृप्यच्चैत्यनिवासिदर्पदलनाच्छीदुर्लभमाभृदा
स्थाने सूरिजिनेश्वरेण गुरुणा विख्यातिमाप्तो हि यः ॥१॥ स्थानांगादिनवाङ्गवृत्तिकरणप्राप्तप्रतिष्ठोदयाः,
श्रीमन्तोऽभयदेवसूरिगुरवो रेजुश्चिरं तत्र वै ।
CLOSING &
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org