SearchBrowseAboutContactDonate
Page Preview
Page 574
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) OPENING: CLOSING : COLOPHON Post-Colophonic OPENING CLOSING & COLOPHON Post-Colophonic Jain Education International संवत् १७२१ वर्षे माहशुदि १५ तिथौ शनिवासरे श्रीसांगानेरमध्ये | साहा बंगा पठनाथ लिपीचक्रे | शुभमस्तु | लेखकपाठकयोः श्रेयोस्तूभयत्र । ग्रंथाग्रंथसंख्या १६५१ सूत्रस्य । 4455. श्रनेकार्थध्वनिमञ्जरी श्रीगणेशशाय नमः । अथ अनेकार्थमञ्जरी लिख्यते समाप्तम् ॥३॥ शब्दाम्भोधेर्यंतोऽनन्तः कृतोऽथ गदितो मया । तमुवाचैकचितो (तो) यस्तस्मै वागात्मने नमः ॥ १ ॥ सरस्वत्या [:] प्रसादेन कविर्बध्नाति यत्पदम् । प्रसिद्धमप्रसिद्ध वा तत्प्रमाणं च साधुभिः || २ || शुद्धवर्णमनेकार्थं शब्दमौक्तिकमुत्तमम् । कण्ठे कुर्वन्ति विद्वांसः श्रद्दधाना अहर्निशम् ||३|| हायनं वर्षमोजश्च प्रज्ञा बुद्धिश्च चिनयोः । उयाधीगमी प्राप्तो वह निः सूर्यो विभावसुः ||२३|| करोके मषक: भीरुः प्लवंगः कपिभेकयोः । इत्यमरसिंहकृती अनेकार्थध्वनिमंजर्या चतुष्पदश्लोकाधिकार तृतीय काण्ड लिखितं त्रवाडी नाथुरामेण ज्ञाती पल्लीवाल संवत् १८७४ का श्रावणमासे शुक्लपक्षे तिथी १० गुरुवासरे । शुभं भवतु | कल्याणमस्तु । 4502. अमरकोश - 'श्रमरचन्द्रिका' टोका श्रीगणेशाय नमः । 137 विशेष्येत्यादिवक्ष्यमाणेऽत्र सामान्यकाण्डे विशेष्यनिघ्नादिभिः पंचभिर्वगा वक्ष्यन्ते, ते च न स्वतन्त्राः किन्तु वर्गाः पूर्वोक्तस्वर्गादिवर्गाः संश्रय श्राश्रयो येषां तादृशाः । तथाहि - विशेष्यनिघ्नाः विशेष्यायत्ताः सुकृत्यादयो देवा सुरमनुष्येष्वेव विशेषणतया संबध्यन्ते । इत्यमरचन्द्रिकायां रायमुकुटसारोद्वारे लिगादिसंग्रह वर्गविवरणम् । समाप्तश्चार्य तृतीय: सामान्यकाण्ड इति । श्रीकृष्णचरणसेवक विष्णुपुरोदण्डिनोऽपत्यम् । यदकृत परमानन्दः सज्जनहृदयं तदा वसतु || स्वल्पं घनो वर्षति भूरि वारि वा जलं समुद्रस्य किमम्बुदस्य । तथाप्युपस्करपां समुद्रान्न मन्यते कोऽस्य महोपकारम् ॥ शुभमस्तु । सं० १७८३ वर्षे भा० सुदि ७ दिने । For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy