SearchBrowseAboutContactDonate
Page Preview
Page 573
Loading...
Download File
Download File
Page Text
________________ 136 Catalogue of Sanskrit & Prakrit Manuscripts Pt. II-B (Appendix) CLOSING : सामीपकं यथा गंगायां घोषः, प्रतिविशति जले, तिष्ठन्ति वृक्षाः, गंगायां सामीपकआधारे सप्तमी, सर्वत्राधारोधिकरणसंज्ञा । अधिकरणसंज्ञायां सप्तम्यधिकरणे चेति सप्तमीविभक्तिर्भवति । इति कारकविलासः समाप्तः । भद्रमस्तु । संवत् १६२० का फाल्गुनशुक्लपक्षे पंचम्यां शनिवासरे समाप्तोऽयं ग्रन्थः । COLOPHON Post-Colophonic OPENING: CLOSING: COLOPHON Post-Colophonic COLOPHON 4434. लक्षणावली श्रीगणेशाय नमः। अथ लक्षणावलिलिख्यते ननु गणेशत्वं नाम किम् विघ्नविनाशनानुकूल व्यापारविशिष्ठत्वं ॥१॥ वा एकत्वसंख्यावच्छिन्नरदनविशिष्टत्वं ।२। करीन्द्रसदृशाननविशिष्टत्वे सत्य[पि] सर्वमानवशरीर विशिष्टत्व ।३। इभमस्तकविशिष्टत्वे सति गजेन्द्रभिन्नत्वं वा गणेशत्वम् ।। तद्धितोद्भवकर्मणः किं लक्षणं प्रकृतिजन्यबोधे प्रकारो भावः ।११३। तद्धितत्त्वं नाम किं न तस्मै पदसाधनहितम् । इतीति तद्धि ।११४। इति श्रीमद्धिराब्राह्मभयोवतीयविरचिता लक्षणावलि संपूर्ण। सं० १९३६ वैसाष वद ८ भोम लिखीतं ब्राह्म जगन्नाथ पठनाथं मुखियाजी संतोकलालजी प्रतापगड नगरे मंदिर श्रीगोवर्धननाथजी के मंदर वीठलदासजी ।। 4435. लक्षणावली Opeing & elosing same as above इति श्रीमबोरावतभपार्वतीयविरचितं लक्षणावलिः समाप्तिता मंगलमत् १।। 4439. शब्दशोभा श्रीशारदायै नमः। सानन्दं शतशो नत्वा शिवयोश्चरणद्वयम् । शब्दशोभा वयं कुर्मः शिशुव्युत्पत्तिसंपदे ॥१॥ यद्यपि खलबहुलोर्वी न वृथा क्लेशस्तदर्थेशः सः] । तुष्यतु तदेव तेजो विलसति यस्य प्रसोदोऽयम् ।।१।। शुक्लजनार्दनपुत्रो वच्छाचार्यस्य दौहित्रः । अभ्यस्तशब्दशास्त्रो भट्टोजिदीक्षितच्छात्र:(?) ॥२॥ होराभिधानव्रतमहसि प्राप्तनिजजन्मा । कविनीलकण्ठशर्मा निर्मितमेनां विनिर्ममे शैवः ॥३॥ त्रिनवषडेकमितेब्देऽतिक्रान्ते विक्रमादित्यात् । शिवरात्री शिवपदयोनिजकृतिराधायि नीलकण्ठः ॥४॥ इति कृत्प्रक्रिया। शुक्लधीनीलकंठविरचिता शब्दशोभा समाप्ता। OPENING CLOSING: COLOPHON. Post-Colophonic Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy