SearchBrowseAboutContactDonate
Page Preview
Page 572
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) 135 Ct. Post-Colophonic OPENING : CLOSING इति श्रीपण्डितमण्डली-तमूठियाग्रामवासि-गोपालदतकृता ह्यकृतादेशकारिकावृत्तिः। अों नमः शिवाय । वैद्यनाथाय नमो नमः । शिवं भजेत् हे कृष्ण मां त्राहि । रामः । मिति वैशाखशुवला १ रविवासरे। का० मी० की. क्षे० लिखी गणेश । 4404 अनिटकारिका अनिट्स्वरान्तो भवतीति दृश्यतामिमांस्तु सेट: प्रवदन्ति तद्विदः। अदंतम दतमृतां च वृञी शिवडीङिवर्णेप्वथ शीशिवावपि ॥ स्वरान्तो धातुरनिट् भवति । न इट यस्मात्सोऽनिट् इति भवद्भिर्दश्यतां ज्ञायतां तु पुनः स्वरान्तेष्विमान् धातून सेटः प्रवदन्ति x+x+ कथ्यते शीङ् स्वप्ने, श्रि सेवायामिति ॥१॥ पचि वचि विचि-रिचि-रंचि-पृच्छतीन निजि सिंचि मुचि-भजि-भंजि-भृज्जतीन् । यजि यजि युजि-रुजि-संजि-मज्जतीन् भुजि स्वजि सृजि-वृजि-विध्यविट-स्वरान् ! ११ न विद्यते इट् स्वरो येभ्यस्ते अनिट्स्वरा तान धातून् त्वं विद्धि जानीहि । तान् आह पचि डुपचषपाके, पचि व्यक्तीकरणे चानिट् । xxxxx विजिर् पृथग्भावे, प्रो विजी भयचलनयोः तोदादिक: सेट् चान्ता: षटस्वान्त एकः जाता: पञ्चदश ॥११॥ इत्यनिट्कारिका । कल्याणमस्तु ।श्री। 4419. कारकचक्रपरीक्षा श्रीपार्श्वनाथाय नमः। सुप्तिङन्तं पदम् । अत्र सुबिति स्वादयः सप्त विभक्तय एव उच्यते। तत्र प्रथमावगतत्वात् प्रथमायाः प्रथमतैव तावद्विचार्यते । का पुनरियं प्रथमा सु उ जसिति प्रथमा । तस्याः पुनरेतल्लक्षणं प्रातिपादकार्थलिंगपरिमाणवचनमा प्रथमेति । स्वाश्रये समवेतानां तद्वदेवाश्रयान्तरे । क्रियाणामभिनिष्पत्ती समर्थ साधनं विदुः ।।१।। अतएवं निमित्त कारकम् । राठीय श्रीमहोपाध्यायपशुपतिविरचिते कारकपरीक्षा संपूर्णा । श्रीरस्तु । 4420. कारकविलासः श्रीगणेशाय नमः । कर्ता कर्म च करणं संप्रदानं तथैव च । अपादानाधिकरणमित्याहुः कारकाणि षट् ॥१॥ क्रियाकारकसम्बन्धं ये न जानन्ति मानवाः । पशुभिः सह तुल्या[:] खुरशृङ्गविवजिताः ॥२॥ OPENING: CLOSING : COLOPHON: OPENING : Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy