SearchBrowseAboutContactDonate
Page Preview
Page 571
Loading...
Download File
Download File
Page Text
________________ 134 Catalogue of Sanskrit & Prakrit Manuscripts Pt. II-B (Appendix) CLOSING : प्रक्रियां नातिविस्तरां क० नही छै 'अति विस्तार जिणरो। प्रकर्षेण नत्वा इति प्रणम्य परमश्चासौ आत्मा च परमात्मा तं परमात्मानं धियो वृद्धिः धीवृद्धि: x xxi xxx मह्या अतिशयेन रौतीति मयूरः, मही अग्रे र: इसो मंड्यो पछ हस्य यत्वं इस्य उत्वं हकारने यत्व हुवो, इकार ने ऊत्व हुवो तद मयूरः इसो सिद्ध हुवो । भ्रमन् सन् अतिशयेन रौतीति [भ्रमरः, भ्रमत् अग्रे रः इसो मंड्यो पछै निपातना. तत्कारलोपः तद पृषोदर इसो सिद्ध हुवो। इति वीसर्गसिद्धी। इति पंचसंद्धबालाबोद्ध संपूर्णम् । COLOPHON: CLOSING: 4385. सिद्धहेमशब्दानुशासन-धातुपाठावचूरिणका OPENING: अहँ नमः । प्रणम्य णमं प्रह्वत्वे, णम् पाठे धात्वादेो नः । नम् धातो(तुः)पूजार्थः। प्रपूर्विप्रणमनं पूर्व प्रणम्य प्राक्काले क्त्वा प्र० अनड क्त्वो ल्यप् ११ अध्ययस्य सिलोपः। अदुरपसर्गा गन् । परमश्चासावात्मा च परमात्मा तं परमात्मानं द्वितीयक अम्, निदीर्घः दीर्घत्वं, प्रपूर्वि शंसू स्तुती च शन्स् प्रशस्यत इति । ___ एतद् १३ प्रा द्वरः । द अ । लुग० अलोपः । जस इ:। इवर्णस्येव ए अस्मद् ६१ । डड साते मे मे । पितृ १३ अौं च अर्। लोकात् असंहिता । सारुः । सरेफुः । रः पदान्ते विसर्गः ॥१२॥ COLOPHON : इति षष्ठपादावचूरिः समाप्ता । छ । इति भद्रम् । छ । शुभं भवतु लेखकपाठकयोः। 4401. प्रकृतापदेशकारिकावृत्तिः OPENING : रामो रामस्य रामाभ्यामित्येतद् दूषणत्रयम् । (w.) नागेशदीक्षितप्रोक्तं तत्रोद्धारं ब्रवीम्यहम् ॥१॥ (ct.) श्रीगणेशाय नमः । रामः रामस्येति दूषणमिति दीक्षितः, रामाभ्यामित्यपि दूषणमिति नागेशः । तत्र केचिद् अकृतव्यूहपरिभाषया राम इत्यत्र न दूषणमित्यरुचेराहरामस्येति । वदन्ति अन्ये तु विसर्गे कृतेपि तस्य शर्ष पाठादकृतव्यूहपरिभाषया प्राप्ती द्विर्बद्धं सुबुद्धमिति न्यायेनैव दूषणमित्याहस्तदुभयमप्यन्धस्येव अन्धलग्नस्येति न्यायन असंगतमत्व विधायकदृष्ट्या विसर्गादीनां प्रसिद्ध त्वेन परिभाषायाः प्राप्तेरेवाऽभावात् । तत्प्राप्तिपूर्वकविसर्गे कृतेपि इत्यस्यादुरापास्तत्वाच्चेत्यरुचिपूर्वकदूषणत्रयाशयवर्णनपूर्वकं तत्खण्डनं कर्तुः प्रथमपदेन प्रतिजानीते । रामी रामस्येत्यादि ब्रवीमि अहमित्यसेन द्वितीयेन वृत्तेनोद्धारमाह ।।१।। दिशां दशत्वादिह तत्प्रकाशा कृतादशेवान्न हि कारिका सा। CLOSING: भवन्तु विद्वन्मनसो विकाशा-लसद्रवोपालकसूरिणो या ॥ COLOPHON : इति कारिका समाप्ताः । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy