________________
Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection)
CLOSING:
OPENING:
COLOPHON :
Post-Colophonic
OPENING:
OPENING : (f. 2)
छन्दः सूत्रैस्तदुद्दामै रुनाथा स्वबु... टीकां चा
1
• दृष्ट्वा स्वेनां सारप्रदीपिकाम् ॥ २ ॥ +
+
+
अहं कहिये हों जो हों अनुभूतिस्वरूपाचार्य सो सरस्वतीजूने सातसँ ७०० सूत्रपाठ को जो क्रम हैं ताकै अनुसार सौं कही जो प्रक्रिया, प्रकृति-प्रत्ययादि विभाग करिकै उत्पन्न करिये शब्द जा करि सो प्रक्रिया कहिये । ताहि तदुक्तं सारप्रदीपिकायां ।
द्वयं त्रयमित्यत्राऽयट् कृते यस्य लोप इती लोपः द्वितयी त्रितयी इत्यत्र नदादित्वादीप् । द्वयी त्रयी इत्यत्र तु प्रयटष्टित्वात् ष्ट्विव इतीप् । केचित्तु तयायडाविति पठित्वा डित्वादिटिलोपे नदादित्वादे वेषु इत्याहुः तद...त् यस्य लोप इत्येव सिद्ध डित्ववययं प्रसंगादिति ॥५६ ।
इति सारस्वतभाषाटीका ।
Jain Education International
4342. सारस्वत प्रक्रियावृत्तिः
ॐ नमः शारदायै नमः । श्र श्रीगुरुभ्यो नमः । श्र श्रीवरदमूत्तिर्जयतुः । श्री इष्टदेवाय नमः ।
सूत्रं सप्तशतं यस्मै ददौ साक्ष्या (क्षा ) त्सरस्वतिः (ती) । अनुभूतिस्वरूपाये: (य) तस्मै श्रीगुरुव्ये (वे ) नमः ॥ १ ॥ वन्दे ब्रह्म शिवं वन्दे वन्दे देवि ( वीं) सरस्वतिः ( तीम् ) । लक्ष्मी वन्दे हरी (रि) वन्दे वन्दे सिद्धार्थ देवताम् ॥२॥
133
इदानीं शास्त्रसंग्रहं करोमि ।
इति श्रीनरेन्द्रपुरीविरचितां सारस्वतीं प्रक्रियाः तृतीयवृत समाप्ताः ।
संवत् १६०७ वर्षे मिति द्वितिय वैशाख भदि ६ भोमवासरः प्रातः काले समाप्तं । लिखितं रामदास | कबिरपंथि । पुर नंग मध्ये ।
COLOPHON &
इति कृत्प्रक्रिया व्याख्या । लिखिता मुनितेजपालेन शिष्यलालचन्द्रपठनकृते सिलीPost-Colophonic बदग्रामे संवत् १७४७ वर्षे मार्गशीर्षमासे कृष्णपक्षे मंगलवासरे द्वादश्यां तिथी श्री
शान्तिनाथ चैत्यालये शुभं भवतु लेखकपाठकयोः ।
4345. सारस्वतं सटिप्पणम्,
श्राख्यातप्रत्ययान् विवक्षुः प्रतिज्ञां करोति । श्राख्यायन्ते कथ्यन्ते भ्वादीनां रूपाणि येन तदाख्यातम् । प्रतीयते ज्ञायतेऽर्थो येभ्यस्ते प्रत्ययाः प्रख्यातसंज्ञकाः प्रत्यया श्राख्यातप्रत्यया निरूप्यन्ते कथ्यन्ते । वक्ष्यन्ते कथयिष्यन्ते ये ते वक्ष्यमाणाः ।
4347. सारस्वतं बालावबोधसहितम्
....धी वृद्धिसिद्धये बालक० मुर्ख तिगांरी धी क० बुद्धि तिरी वृद्धि क० वधरणो तिगरी सिद्धये क० व्युत्पत्ति भरणी । कथंभतां प्रक्रियां क० किसीक छै
For Private & Personal Use Only
www.jainelibrary.org