________________
132
OPENING :
(w.)
(Ct.)
CLOSING :
(w. )
COLOPHON(w.)
Ct.
Post Colophonic
OPENING :
COLOPHON :
OPENING ;
Catalogue of Sanskrit & Prakrit Manuscripts Pt II-B ( Appendi
Jain Education International
4239. वाक्यपदी सटीका श्रीगोविन्ददेवो जयति ।
यस्मिन्नर्थे विधीयन्ते त्यादितव्यादितद्धिताः ।
समासो वा भवेद् यत्र स उक्तः प्रथमा ततः ॥ १ ॥
श्रीगणेशाय नमः | त्यादितव्यादितद्धिताः प्रत्ययाः यस्मिन्नर्थे विधीयन्ते समासो वा यत्र भवेत् सोऽर्थं उक्तो भवति तत उक्तात्प्रथमा वेदितव्या । अंकुरो भवति, वर्द्धते विधुः राज्ञा जीयते शत्रुः, अवगाह्यते सरः कुजरेण x x x x x x एवं कृतकटो देवदत्तः, दत्तभोजनो ब्राह्मणः, उच्छन्नजनपदो देशः, चित्रगुर्ब्राह्मणः, बहूदका नदीत्यादयः ||१||
सम्बन्धे कारकेष्ट ( 1 ) दे भावे गोत्रपरत्र च । कथ्यते तद्धितारूढाः समासान्ताव्यया श्रपि ॥ १ ॥
इति तद्धितोद्देशः । समाप्तश्चायं ग्रन्थः । शुभमस्तु वः ।
इति श्री पण्डित गंगादासविरचितायां वाक्यपद्यां सम्बन्धोपदेशः षष्ठः तद्धितोपदेशः समाप्तः । समाप्ताश्चायं ग्रंथः । शुभमस्तु पाठकश्रोतृणाम् ।
मासोत्तममासे ज्येष्ठमासे शुभे शुक्लपक्षे एकादश्यां बुधवासरायां संवत् १८६३ । ३
यादृशं पुस्तकं दृष्टवा तादृशं लिखितं मया । यदि शुद्धमशुद्धं वा विद्वांसः शोधयन्तु तत् ॥२॥ 4261. कलापप्रक्रिया - व्याकरणम् श्रीगणेशाय नमः |
वाणीं नत्वा स्वभक्तानामज्ञानध्वान्तहारिणीम् । कालापप्रक्रिया बालबोधनाय विधीयते ॥ १ ॥
इति श्रीमन्नृपतिशिरोमणिरामसिहाज्ञया गुर्वाशानन्दोपदेशस्फुरितबुद्धिबलदेवकृता क्षत्रियबालकबुद्धिवृद्ध्यर्थम् । श्रीजगन्नाथो जयतितराम् ।
कालापप्रक्रिया
बाणख केन्दुकमिते विक्रमादित्यतो गते । वर्षेऽद्य रामसहाज्ञाप्रेरितेन द्विजेन वै ॥ १ ॥ बलदेवेन रचिता कालापत्र [क्रि ]या शुभा । उपदेशाद् गुरोराज्ञानन्दोत्थाद्भाग्ययोगतः ||२॥
4337. सारस्वतं सार दीपिका - टीका सहितम्, श्री गणाधिपतये नमः ।
अथ भुजंगप्रयातच्छन्द
गणेशं शिवं पार्वतीं भानुपुत्रीं मनोवाक्शरीरेण नत्वा गुरु च ॥ 'धार्थ गिरो भाषया प्रक्रियायाः क्रमेण ॥ १॥
वुद्धि
For Private & Personal Use Only
www.jainelibrary.org