SearchBrowseAboutContactDonate
Page Preview
Page 569
Loading...
Download File
Download File
Page Text
________________ 132 OPENING : (w.) (Ct.) CLOSING : (w. ) COLOPHON(w.) Ct. Post Colophonic OPENING : COLOPHON : OPENING ; Catalogue of Sanskrit & Prakrit Manuscripts Pt II-B ( Appendi Jain Education International 4239. वाक्यपदी सटीका श्रीगोविन्ददेवो जयति । यस्मिन्नर्थे विधीयन्ते त्यादितव्यादितद्धिताः । समासो वा भवेद् यत्र स उक्तः प्रथमा ततः ॥ १ ॥ श्रीगणेशाय नमः | त्यादितव्यादितद्धिताः प्रत्ययाः यस्मिन्नर्थे विधीयन्ते समासो वा यत्र भवेत् सोऽर्थं उक्तो भवति तत उक्तात्प्रथमा वेदितव्या । अंकुरो भवति, वर्द्धते विधुः राज्ञा जीयते शत्रुः, अवगाह्यते सरः कुजरेण x x x x x x एवं कृतकटो देवदत्तः, दत्तभोजनो ब्राह्मणः, उच्छन्नजनपदो देशः, चित्रगुर्ब्राह्मणः, बहूदका नदीत्यादयः ||१|| सम्बन्धे कारकेष्ट ( 1 ) दे भावे गोत्रपरत्र च । कथ्यते तद्धितारूढाः समासान्ताव्यया श्रपि ॥ १ ॥ इति तद्धितोद्देशः । समाप्तश्चायं ग्रन्थः । शुभमस्तु वः । इति श्री पण्डित गंगादासविरचितायां वाक्यपद्यां सम्बन्धोपदेशः षष्ठः तद्धितोपदेशः समाप्तः । समाप्ताश्चायं ग्रंथः । शुभमस्तु पाठकश्रोतृणाम् । मासोत्तममासे ज्येष्ठमासे शुभे शुक्लपक्षे एकादश्यां बुधवासरायां संवत् १८६३ । ३ यादृशं पुस्तकं दृष्टवा तादृशं लिखितं मया । यदि शुद्धमशुद्धं वा विद्वांसः शोधयन्तु तत् ॥२॥ 4261. कलापप्रक्रिया - व्याकरणम् श्रीगणेशाय नमः | वाणीं नत्वा स्वभक्तानामज्ञानध्वान्तहारिणीम् । कालापप्रक्रिया बालबोधनाय विधीयते ॥ १ ॥ इति श्रीमन्नृपतिशिरोमणिरामसिहाज्ञया गुर्वाशानन्दोपदेशस्फुरितबुद्धिबलदेवकृता क्षत्रियबालकबुद्धिवृद्ध्यर्थम् । श्रीजगन्नाथो जयतितराम् । कालापप्रक्रिया बाणख केन्दुकमिते विक्रमादित्यतो गते । वर्षेऽद्य रामसहाज्ञाप्रेरितेन द्विजेन वै ॥ १ ॥ बलदेवेन रचिता कालापत्र [क्रि ]या शुभा । उपदेशाद् गुरोराज्ञानन्दोत्थाद्भाग्ययोगतः ||२॥ 4337. सारस्वतं सार दीपिका - टीका सहितम्, श्री गणाधिपतये नमः । अथ भुजंगप्रयातच्छन्द गणेशं शिवं पार्वतीं भानुपुत्रीं मनोवाक्शरीरेण नत्वा गुरु च ॥ 'धार्थ गिरो भाषया प्रक्रियायाः क्रमेण ॥ १॥ वुद्धि For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy