SearchBrowseAboutContactDonate
Page Preview
Page 568
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) OPENING : CLOSING : OPENING: CLOSING : OPENING : CLOSING : प्रभासपुराणे - 4186 सदोपकारि सुक्तावलो वीरं विश्वगुरु नत्वा कृत्वा यत्नेन संग्रहम् । सदोपकारिसूक्ताली स्वान्यपाठाय लिख्यते ॥१॥ Jain Education International पूज्यपूजा दया दानं तीर्थयात्रा जपस्तपः । श्रुतं परोपकारश्च मर्त्यजन्मफलाष्टकम् ॥२॥ पद्मासनसमासीनः श्याममूर्त्तिदिगम्बरः । नेमिनाथ: शिवेत्याख्या नाम चक्रेऽस्य वामनः ॥ वामनावतारे हि वामनेन रैवते श्रीनेमिनाथाग्रे बलिबन्धनसामर्थ्यार्थं तपस्तेपे इति तत्र कथा । प्रभास एवंशो गौरीं प्रति । ग्रंथ० ४०१० 4187 सद्भाषितावली श्रीं नमो वीतरागाय नमः । जिनाधीशं नमस्कृत्य संसाराम्बुधितारकम् । स्वान्यस्य हितमुद्दिश्य वक्षे ( क्ष्ये ) सद्भाषितावली ||१|| अमरपतिसुसेव्यो लोकनाथः शरण्यः, प्रकटकृतसुधर्मः पूर्वपूर्वे विदेहे । मुनिगणधरसेव्यो वर्तमाने हि काले विमल गुणसमुद्रः पातु सीमंधरो वः || ३८२ ।। रागो यस्य न सन्ति केचिदपि सद्वस्त्रादिसंगो जनादस्त्रादे[:] परिवर्जनाच्च विविधा दोष' ख्या 4193. गाथासप्तशती ( गाथाकोषः ) सटीका श्री महागणाधिपतये नमः | नवा घुडि ( ढुंढि ) पदाब्जं गंगाधर भट्टनिमिता टीका | सप्तशतकनावलेशप्रकाशिका शोध्यतां विज्ञेः ॥ 131 अथ तत्र भगवान्प्राकृतकविकुमुदकुमुदिनीनायकः शालिवाहन श्चिकीर्षितगाथा कोशस्य विघ्नपरिसमाप्तये कृतं मंगलं श्रोतृहितार्थमुपनिबध्नाति 'पसुवइणविति' । For Private & Personal Use Only ता इति । तदा कृतार्थं मधुकरनपरमसे प्रन्यासु पुष्पजातिषु बद्धफलभारगुर्वीमाच्छतिमिदानीं परित्यज्यसि कृतः श्रर्घः पूजाविधिर्येन कृतादरेति यावत् 'मूल्ये पूजाविधावर्ध' इत्यमरः । क प्रदग्धेति पाठे कृतघ्नेत्यर्थः । बद्ध ेन फलभारेण गुर्वीमित्यनेन लतायाः मकरन्दराहित्यं नायिकायाश्च विपरीतरताक्षमत्वं व्यज्यते । तेन प्रथम तथा चादुराब्दप्रपञ्चितप्रणयस्य तवेदं स्वार्थपरतामात्रमनुचितमित्युपमालम्भो व्यंग्यः । सम्प्रति नोपभोगयोग्येति जारं प्रतिहृत्या उक्तिरिति कश्चित् ||१२|| www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy