________________
130
Catalogue of Sanskrit & Prakrit Manuscripts Pt. II-B (Appendiins
COLOPHON: Post-Colophonic
OPENING:
CLOSING :
Post-Colophonic :
इति श्रीभर्तृहरि राजा रौ कीधौ नीतिशतक पूरी हो । श्रीबृहत्खरतरगच्छे । वा. रूपचंद लिखितम् ।
Same as no. 4077
4184 पालापपद्धतिः अथ पालापपद्धतिलिख्यते-बालानां गीर्वाणभाषायां परिचयार्थम् ।
ननु भो के यूयं ब्राह्मणा व क्षत्रिया वा वैश्या वा वैष्णवा वा जैना वा वेदान्तिनो वा शाक्ता वा, कुतस्त्याः कस्माद्देशात् समागता: अंग-बंग-कलिंग-सिन्धु-सौवीर-कुरुविदेह-पाञ्चाल-मरु-मालव-मेदपाट-लाट-भोट-खादिराट-कच्छ-गुर्जर - कुंकरण - कन्हड. वसड-ढुंढाहड-बागडादयो देशा: बहवः सन्ति ।
तथैव सर्वभाषाभ्यः गीर्वाणभाषा प्रशस्ता कठिनतरा वर्तते । गीर्वाणभाषायाः परिचर्यार्थ केचित् केचित् शब्दा यथायुक्तिज्ञापनार्थ विशदीकृत्य लिखिता श्रीकृष्णभक्त-स(द)धर्मसक्त-कृष्णदत्तमप्रार्थनया शब्दशब्दार्थप्रतिबोधकविज्ञानार्थ विलासपूर्वकमालापपद्धतिर्वचनरचनाविज्ञानायावधारिता सुशिष्यः प्रत्यादरेण वाचनीया धारणीया इति मंगलं भूयात् । संवति १८१० चेंत सुदि ३ भौम शुभमस्तु ।
4185 विट्ठलनाथस्य पत्रम स्वस्ति श्रीविठ्ठलदीक्षितानां गिरिधरस्य च श्रीगोविन्द-बालकृष्ण-श्रीवल्लभ-रघुनाथ-यदुनाथ-घनश्यामेषु गिरिधरस्य भवतां च पुत्र'ष्वाशिषः । शमिह, भावत्कं सुभद्रमाशास्महे । टोडाग्रामपर्यन्तं श्रीगोकुलनाथेन कुशलेन समानीताः स्मोऽत्र व दोलोत्सवः कारितः । गिरिधरविषयिष्यस्वद्वि उभयत्रापि सेवा सम्यक् कार्या कारणीया च । स्वदेहरक्षा सर्वैः प्रकारैः कार्या । यद् द्रव्यमागमिष्यति तन्मध्ये तत्कालानुरूपव्ययोपयोगि यावद् भवति तावत् स्थापयित्वा शेषेणावश्यमृणशोधनं कार्य। व्ययश्च साव. धानतया करणीयः । निशि यामिका: सावधाना: स्थापनीयाः। इति प्रेषितोऽश्वो गोविन्दभट्टभ्यो दत्तोस्त्यस्माभिस्तं विक्रीय तद्रव्यं तेना॑ह्मम् । पत्र मुहुः प्रषणीयम् । तत्र सर्वोऽपि वृत्तान्तो लेखनीयः । गिरिधरापत्यानां विशेषतः कुशलं लेख्यम् । चिन्ता काऽपि न कार्या। श्रीगोवर्द्धननाथोऽस्मत्कुलपतिरस्मद्धितमेव करिष्यति । किमधिकम् ।
गोविन्दभट्टषु गणेशभट्टषु वासुदेवभट्टषु चाशिषः । श्रीमद्गोविन्ददासेषु भगवस्मरणं वाच्यम् । मदनसिंहादिषु कृष्णदासादिष्वाशिषो वाच्याः। वासुदेवभट्ट रागन्तव्यं पुरोहिता ग्रामात् । वैकटिप्रभृतिषु कृष्णरायादिष्वाशिषः ।
किं ब्रवाणि सखिश्रेष्ठ विरहानलदाहिताः । जीवामि (मी)त्येतदेवालं निरपत्रपतास्पदम् ॥१॥ सख्येतल्लिखनीयं त्वयाति यत्नेन राधिकानाथः ।
किं कृपयिष्यत्यथवा मनोरथेनैव कालनिर्वाहः ॥२॥ श्रीगोवर्धननाथचरणकमलयोनतयो निवेदनीयाः ।
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International