SearchBrowseAboutContactDonate
Page Preview
Page 559
Loading...
Download File
Download File
Page Text
________________ 122 Catalogue of Sanskrit & Prakrit Manuscripts Pt. II-B (Appendix) कवित्त तहहिं खरतरगच्छ जिणभगतिसरिगुर । विजयमान वड वखत खेमसाखा मधि सद्धर । वाणारस गुणवंत सुक्खवरधन अति सुजस । वाणारस विरुदाल श्रीदयासिंघ शिष्य तस । तसु चरणरेणु सेवातरण, भल प्रसाद मन भाविया । इम रूपचंद परगट प्ररथ, सतक तीन समझाविया ॥२॥ छत्रपति कमघां छात सकल राजा राजेसर । महाराजकुल-मुगट श्रीप्रभैसिंघ नरेसर । विजैराज तसु वीर सकल हुजदार सिरोमणि । जीवरोज घरण जांण प्रसिध मंत्री वीरप्पणि । मनरूप पुत्र तसु प्रबल मति, प्राग्रह तसु प्रारंभिया । इम रूपचंद परगट अरथ, सतक तीन समझाविया ॥३॥ श्री: OPENING: CLOSING : 4080. शृङ्गारमाला श्रीमते रामानुजाय नमः। अथ शृङ्गारमाला लिख्यते अरुणिमरविनखचन्द्र पावकभौमंबुधमरिणभिः सुरुचि ॥१॥ सुमहिमगुरुकविवन्धं मन्द गमवतु पदपङ्कजं देव्याः ॥१॥ श्रीगुरुदेव:- संसारसर्पमुखमर्दनतार्यरूपाः, विज्ञानतापटलपाटितमोहकूपाः । येषां कटाक्षकलिता: फलिता लसन्ति गंगेशमिश्र गुरवः सततं जयन्ति ॥१०॥ अथ कविवंशवर्णनम् पानीयप्रस्थात् परतस्तु मार्गो षट्क्रोशमध्ये हि घटोत्कचस्य । ग्रामो घरोंडे प्रसिद्धनामा पूर्वे स्थितास्तत्र पुरा मदीयाः ॥११०॥ श्रीविष्णुदत्तः स्वकुलाब्जभानुर्नारायणस्तत्तनुजो बभूव । कौशल्यगोत्रो यजुषामधीता माध्यन्दिनीयो द्विजगोड-जोसी ॥१११।। तस्यात्मजोस्मादगमत्तु काश्यां षड्दर्शिनी वैरमपुत्रमंत्री। दामोदरो वैद्यकग्रन्थकर्ता श्रीरामकृष्णस्तदपत्यमाप्तीत् ।।११२॥ तुलसी-माधव-गंगारामाख्यास्तत्तनूद्भवाश्चासन् । माधवरामसुपुत्रो हृदयराम इति सुगीयते मनुजैः ॥११३॥ साहित्ये रसग्रन्थकृद् बुधवरस्तस्यांगजात: कवि बर्बाबूराय इति प्रसिद्धिमगमद् वासी पुरे चार्गले, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy