SearchBrowseAboutContactDonate
Page Preview
Page 560
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) COLOPHON : OPENING : CLOSING : & COLOPHON Post-Colophonic OPENING : CLOSING : COLOPHON : Post-Colophonic Jain Education International तत्पुत्रेण मया कृता रसमयी माला रसोपासका - जता प्रापयितुं गुणैरपि युता क ( कु ) ल्या रसब्रह्मणि ।। ११४ ।। सुखलालेन सुकविना रचिता श्रृंगारमणिमयी माला । कण्ठे सा रसिकानां सगुणसुवर्णा विलासमातनुताम् ॥११५॥ सुधांशुव्योमवस्विन्दी वर्षे ज्येष्ठसिते रसे । शुभा शृङ्गारमालेयं रविपुष्ये सुगुम्फिता ॥ ११६ ॥ इति श्रीमत्साहित्यशास्त्रानुभव रसिक गौड विप्रवरबाबू रायमिश्रसूनु सुखलाल मिश्रेण विरचितायां शृङ्गारमालायां संकीर्णवर्णनं नाम तृतीयं विरचनम् ॥ श्रीः 4092. शृंगारशतकं सस्तबकम् सर्वदर्शिनमानम्य रूपचन्द्रयतिः कविः । शृङ्गारशतकस्यास्य ब्रूतेऽथं लोकभाषया ॥ १ ॥ इति श्री हरिराज कवीश्वर कीधौ दूजौ श्रङ्गारशतक पूर्ण हुौ ॥१॥ Same as no. 4077 4096. सेवाशतकं सटीकम श्रीराधावल्लभो जयति । 123 श्रीराधावल्लभेष्टः सकमलनयनः सद्गुरुः श्रीविहारी लालो विद्वान् पितास्ते जननविमलभूर्यस्य वृन्दावनं च । प्राचार्यो व्याससूनुः प्रथिततमगुणो गौडगोस्वामिभूप:, सोऽहं कुर्वेऽनवद्यं निजजनसुखदं स्वामिसेवाविचारम् ॥ १॥ श्रीराधिकावल्लभमिष्टदेवं नत्वा गुरुश्रीहरिवंशमुख्यान् । स्वनिर्मितस्य ब्रजलालशर्मा सेवाविचारस्य करोमि टीकाम् || २ | बारणबारराषिचन्द्राख्ये संवत्याचार्यजन्मनि । गोस्वामिव्रजलालेन सेवाशतमिदं कृतम् ॥१०१॥ ग्रन्थसमाप्तिसमयो निरूप्यते - गोस्वामिना व्रजलालेनेदं सेवाशतं कृतम् । कदा बाणाः पञ्च, पुनर्वारणा: पंचर्षयः सप्त, चन्द्रश्चैकस्तदाख्ये तन्नाम्नि संवति विक्रमा - दित्य राज्यातीतसंवति १७५५ अंकानां वामतो गतिरिति रीत्या ज्ञेयमिदम् । तत्राप्याचार्यस्य पूर्व ग्रन्थादौ कथितस्य श्रीहरिवंशगोस्वामिनो जन्मनीति जन्मदिने लक्षरणया बोध्यं वैशाख शुक्लकादशीदिने कृतमिदं सेवाशतम् ॥ १०१ ॥ इति श्रीराधावल्लभभजनानन्दविचारं रसिकजनग्राह्य श्रीहरिवंशगोस्वामिनःप्रपौत्रकृतं सेवाप्रकारशतकं समाप्तमिदं श्रीगोस्वामिचन्द्रलालजोकेषां पुस्तकेन लिखितं । लिपीकृतं स्वेताम्बर नानिगराम सरूपनगरमध्ये व्यासजी श्रीहरलालजी वाचनार्थ सं० १८२४ मार्गसिर कृष्णे १२ बुधवासरे । For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy