SearchBrowseAboutContactDonate
Page Preview
Page 558
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) 121 श्रीमद्रापासुधासिधुव्याख्येयं रसकुल्यका । निवेदितास्तु श्रीराधावल्लभांह्रिसरोरुहे ॥३॥ COLOPHON नमः श्रीहरिवंशाय श्रीराधावल्लभाय च । श्रीमत्किशोरीलालाख्यगुरवे हितरूपिणे ।।२६।। इति श्रीमद्वन्दावनेश्वरीचरणकृपामात्रविजं भितश्रीराधारससुधानिधिस्तवः श्रीहितहरिवंशगोस्वामिना विरचितः समाप्तस्तस्येयं रसकुल्याख्या व्याख्या संपूर्णा । श्रीहित गुरुचरणरजःकृपयैवेति शुभं भूयात् ।। संवदष्टादशशते पंचत्रिंशे स्मरोत्सवे । समारब्धात्र लिखिता पुष्करस्योपकण्ठतः । श्रीमवृन्दावने बह्वी लिखिता पुनरत्र च । एकोनचत्वा Post-Colophonic OPENING: CLOSING: 4064. वृन्दावनशतकम् श्रीराधामोहनो जयति । नमस्तस्मै कस्मैचिदपि पुरुषायाद्भुतमहा महिम्ने विभ्राजत्कनकरुचिधाम्ने स्वकृपया। प्रसंकोचेनैवाश्वपचमखिलेभ्यः स्वयमहो, ददो यः सद्भक्ति विमलतरनानारसमयीम् ।।१।। वृन्दारण्योत्तमं नास्ति नास्ति मत्तोऽधमः क्वचित् । राधानाम्नः प्रतापेन यदि स्यान्मिलनं तयोः ।।१२५॥ श्रीमद्वन्दावनेश्वर्याः सकृन्नामैकमङ्गलम् । सर्वाश्चर्यानन्तशक्ति मुखे विजयतां मम ॥१२६॥ इति श्रीप्रबोधानन्दसरस्वतीकृतं श्रीवृन्दावनशतकं समाप्तम् । 4077. वैराग्यशतकं सस्तबकम् सर्वदर्शिनमानम्य रूपचन्द्रयतिः कविः] । बैराग्यशतकस्यास्य ब्रू तेऽर्थ लोकभाषया ॥१॥ इति श्रीभर्तृहरिकविविरचित वैराग्यशतक पूर्ण हो । संवत् १७६६ वर्षे आश्विन सुदि २ दिने । शनिवासरे। श्रीकालाऊना ग्राम मध्ये लिखितं वा० रूपचन्द्र ण। भर्तृहरिशतकनयं सूत्रत: संपूर्णम् । सतरै से अठ्यासीय, सोझित सहर सुथांन । काती वदि तेरसि कीयो, पूरा ग्रंथ प्रधान ॥१॥ COLOPHON : OPENING: CLOSING & COLOPHON: Post-Colophonic Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy