SearchBrowseAboutContactDonate
Page Preview
Page 557
Loading...
Download File
Download File
Page Text
________________ ___120 Catalogue of Sanskrit & Prakrit Manuscripts Pt. II-B (Appendix) OPENING: CLOSING : 4048 राधाकृष्णप्रेमसम्पुटकाव्यम् श्रीचैतन्यचन्द्राय नमः। प्रातः कदाचिदुररीकृतचारुरामा वेषो हरिः प्रियतमाभवनप्रयाणे । गत्वारुणांशुकतटेन पिधाय वक्त्र, नोवीनलोचनयुगः सहसावतस्थे ? ॥१॥ पाराद विलोक्य तमथो वृषभानुपुत्री. प्रोवाच हन्त ललिते सखि पश्य केयम् । स्वस्यांशुभिर्हरिमणिमयतामनी (न) षत्, मत्पद्मपद्मवदनाद्भुतभूषणाढ्या ॥२॥ षट्शून्यसत्ववनिभिर्गुणिते तपस्ये श्रीरूपवाङ्मधुरिमामृतपानपुष्टः । राधागिरीन्द्रधरयोः सरसोस्तटान्ते तत्प्रेमसम्पुटमविन्दत कोपि काव्यम् ॥१४१।। __इति श्रीराधाकृष्णयोः प्रेमसम्पुटकाव्यं समाप्तम् । ग्रंथसंख्या २६७ । प्रेमसंपुटकाव्य पाना १७ 4049. राधासुधासिन्धुः 'रसकुल्या टीकासहितः श्रीराधावल्लभो जयति । राधैवेष्टं सम्प्रदायककर्ताचार्यो राधामन्त्रदः सद्गुरुश्च । मंत्रो राधा यस्य सर्वात्मनेतं वन्दे राधापादपद्मप्रधानम् ।।१।। अथ सकलश्रुतिशिरोगोपनीयतममपि प्रस्तूयमानरहोमाधुर्यरससकललोकानुग्रहिष्णुः श्रीवन्दावनेश्वरीकृपाविर्भूत: श्रीहरिवंशाख्यो व्यासनन्दनः सहृदय रसिकभावुकानामा. स्वादयितुं तत्कृपैकलब्धं तन्नामपूर्वकसुधानिधिनामस्तोत्रमाविश्चकार । इदानीं कश्चिदपि तत्प्रयोज्यो जनः तनिधिद्विशतसप्ततिपद्यतरंगव्याख्यालेशं सजातीयाशयानन्दार्थ स्वमनोनुरंजनाय च समारभ्यते । यस्याः कदापि वसनांचलखेलनोत्थ धन्यातिधन्यपवनेन कृतार्थमानी। योगीन्द्रदुर्गमगतिमधुसूदनोऽपि, तस्या नमोस्तु वृषभानुभुवो दिशेऽपि ॥१॥ नमः श्रीहरिवंशाय कृपाव्यक्तिमुपेयुषे । प्रादुर्भूतो यदास्येन्दो राधारससुधानिधिः ॥१॥ श्रीमकिशोरीलालाख्यगुरवे हितरूपिणे । तदादेशसहायेन प्रवृत्तिर्मम तद्रसे । OPENING: (Ct.) ___(w.) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy