SearchBrowseAboutContactDonate
Page Preview
Page 556
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) CLOSING : COLOPHON : Post-Colophonic COLOPHON Post-Colophonic OPENING : COLOPHON : OPENING : COLOPHON : Post-Colophonic Jain Education International निर्दिष्टनामा यक्षः रामगिर्याश्रमेषु रामो दशरथात्मजस्तेन श्राश्रमतो गिरिः पूर्वं सीतासमन्वितो रामः तत्र स्थितवान् प्रतएव रामगिरिः XXXX X ननु किमर्थमत्र तदीयनामप्रकाशो न विहितः ? सत्यं श्रत्र नामनिर्देशेन कविसु (श्रु ) तकथाप्रतिपादनं नु इयं पौराणी कथा न तु पूर्वकथाप्रसंगः स्यात् ॥ १ ॥ इत्थंभूतं सुचरित पदमित्यादि ॥ १२५ ॥ इति श्रीकालिदासकविकृतं मेघदूताभिधानं नाम काव्यं संपूर्णः टीका संपूर्ण । संवत् १६८३ वर्षे पोस शुदि ११ रविवासरे लिखितम् । 4038. मेघदूत टीका श्रीगुरवे नमः । 119 Opening and Closing same as no. 4037 इति श्रीकविकालिदासविरचितं मेघदूताभिधानं काव्यं तस्य टीका समाप्ता । संवत् १७५२ वर्षे माघमासे कृष्णपक्षे दशम्यां तिथौ मित्रवासरे श्रीविजय गच्छे भट्टारकी सुमतिसागरसूरिशिष्य मुनिश्री तेजपालस्तच्चरणाम्बुजचंचरीकेण मुनिलालचन्द्रेण व्यलेखि पुस्तकमिदं स्वपठनाय । पाटलिपुरपत्तने । लेखकपाठकश्रोतॄणां शुभं भवतु ।। 4046. राक्षकाव्यं 'विद्वज्जनाभिरामा' टोकान्वितम् श्री गणाधिपतये नमः । कश्चिद्वनमिति । कश्चिदनिर्दिष्टनामा पुरुषः वनितां इमां गां वाचां अग्रे वक्ष्यमारणां बभाषे उक्तवान् । किं कुर्वन् किं कृत्वा तर्वर्यरिप्रदं समुपस्थितं उदीक्ष्य दृष्ट्वा - इत्यर्थः तरवो वृक्षास्तेषामरिः अग्निः तर्वरेररिः तर्वर्यरिः उदकं तर्वयंरि प्रददातीति तर्वर्यरिप्रदो मेघस्तं तर्वर्यरिप्रदं उदीक्ष (क्ष्य ) |XX X वयस्यस्तरुणो युवा इत्यमरः । पुन: कथंभूतो नागः मदकल: मदेन हर्षेण कलः कामवशग इत्यर्थः ।। १ ।। इति राक्षसकाव्यस्य टीका समाप्ता । अपरनाम विद्वञ्जनाभिरामाख्यविद्वज्जनविनोद इति केचित् । 4047. राक्षसकाव्य - 'सुबोधिका' टोका गुरु श्रीगोपीनाथाख्यं गिरं चापि गरीयसीम् । नत्वा राक्षसकाव्यस्य व्याख्यानं लिख्यते मया ॥१॥ इति श्रीमद्विद्वचंद्रजी मण्डनन भ्रोस खेज्ञातितिलक भट्टश्रीगोपीनाथजीसुत सूरदेवविरचिता राक्षसकाव्यटीका सुखबोधिकानाम्नी संपूर्णा । लिपिकृता रविवर्द्धनेन । For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy