________________
Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection)
CLOSING :
COLOPHON :
Post-Colophonic
COLOPHON
Post-Colophonic
OPENING :
COLOPHON :
OPENING :
COLOPHON :
Post-Colophonic
Jain Education International
निर्दिष्टनामा यक्षः रामगिर्याश्रमेषु रामो दशरथात्मजस्तेन श्राश्रमतो गिरिः पूर्वं सीतासमन्वितो रामः तत्र स्थितवान् प्रतएव रामगिरिः XXXX X ननु किमर्थमत्र तदीयनामप्रकाशो न विहितः ? सत्यं श्रत्र नामनिर्देशेन कविसु (श्रु ) तकथाप्रतिपादनं नु इयं पौराणी कथा न तु पूर्वकथाप्रसंगः स्यात् ॥ १ ॥
इत्थंभूतं सुचरित पदमित्यादि ॥ १२५ ॥
इति श्रीकालिदासकविकृतं मेघदूताभिधानं नाम काव्यं संपूर्णः टीका संपूर्ण । संवत् १६८३ वर्षे पोस शुदि ११ रविवासरे लिखितम् ।
4038. मेघदूत टीका
श्रीगुरवे नमः ।
119
Opening and Closing same as no. 4037
इति श्रीकविकालिदासविरचितं मेघदूताभिधानं काव्यं तस्य टीका समाप्ता । संवत् १७५२ वर्षे माघमासे कृष्णपक्षे दशम्यां तिथौ मित्रवासरे श्रीविजय गच्छे भट्टारकी सुमतिसागरसूरिशिष्य मुनिश्री तेजपालस्तच्चरणाम्बुजचंचरीकेण मुनिलालचन्द्रेण व्यलेखि पुस्तकमिदं स्वपठनाय । पाटलिपुरपत्तने । लेखकपाठकश्रोतॄणां शुभं भवतु ।।
4046. राक्षकाव्यं 'विद्वज्जनाभिरामा' टोकान्वितम्
श्री गणाधिपतये नमः ।
कश्चिद्वनमिति । कश्चिदनिर्दिष्टनामा पुरुषः वनितां इमां गां वाचां अग्रे वक्ष्यमारणां बभाषे उक्तवान् । किं कुर्वन् किं कृत्वा तर्वर्यरिप्रदं समुपस्थितं उदीक्ष्य दृष्ट्वा - इत्यर्थः तरवो वृक्षास्तेषामरिः अग्निः तर्वरेररिः तर्वर्यरिः उदकं तर्वयंरि प्रददातीति तर्वर्यरिप्रदो मेघस्तं तर्वर्यरिप्रदं उदीक्ष (क्ष्य ) |XX X वयस्यस्तरुणो युवा इत्यमरः । पुन: कथंभूतो नागः मदकल: मदेन हर्षेण कलः कामवशग इत्यर्थः ।। १ ।।
इति राक्षसकाव्यस्य टीका समाप्ता । अपरनाम विद्वञ्जनाभिरामाख्यविद्वज्जनविनोद इति केचित् ।
4047. राक्षसकाव्य - 'सुबोधिका' टोका
गुरु श्रीगोपीनाथाख्यं गिरं चापि गरीयसीम् । नत्वा राक्षसकाव्यस्य व्याख्यानं लिख्यते मया ॥१॥
इति श्रीमद्विद्वचंद्रजी मण्डनन भ्रोस खेज्ञातितिलक भट्टश्रीगोपीनाथजीसुत सूरदेवविरचिता राक्षसकाव्यटीका सुखबोधिकानाम्नी संपूर्णा ।
लिपिकृता रविवर्द्धनेन ।
For Private & Personal Use Only
www.jainelibrary.org