SearchBrowseAboutContactDonate
Page Preview
Page 555
Loading...
Download File
Download File
Page Text
________________ ___18 Catalogue of Sanskrit & Prakrit Manuscripts Pt II-B (Appendin) . OPENING: CLOSING: Post-Colophonic पूर्णानन्दश्चतुररचनां मेघदूतस्य टीकां, काव्यच्छन्दोनिगमनिपुणो बालबुद्ध य व्यतानीत् ॥१२३।। 4031. मेघदूतकाव्यम् 'पंजिका' टीकासहितम श्रीमद्वीरं महावीरं कर्मसीरं मनोहरम् । जगत्तारं गुणाधारं दुष्टवारं स्तुवे ह्यरम् ।।१॥ कालिदासकृतः क्वात्र क्व च मे बुद्धिवैभवम् । तदिदं वेश्मरत्नेन कुर्वे विश्वावलोकनम् ॥२॥ मेघदूताभिधे काव्ये करिष्ये पंजिकामिमाम् । श्रीमल्लक्ष्मीनिवासोऽहं नाम्ना शिष्यहितैषिणीम् ।।३।। इति श्रीमेघदूतमहाकाव्यस्यावचूरि संपूर्णम् । _____ संवत् १८०७ वर्षे शाके १५७२ प्र० कात्तिक वदि ६ दिने सकलपंडितशिरोमणि. पंडितश्रीकल्याणहंसजीगणिशिष्य-अमरहंसलिपीकृतम् । 4033 मेघदूतं सटीकम् नमो जिनाय । कश्चित्कान्तेति । व्या० कश्चिदनिर्दिष्टनामा यक्षो रामगिर्याश्रमेषु वसति चक्रे निवासं कृतवान् रामो दाशरथात्मजः सीतासमन्वितो रामस्तेनाश्रितो यो गिरिः पूर्व तत्राश्रमांस्तपोधननिवासांस्ते रामगिर्याश्रमास्तेषु रामगिर्याश्रमेषु । xxxxx इयं चित्रकथा न पौराणिका। पुरा कवीनां गणनाप्रसंगे कनिष्ठिकाधिष्ठित कालिदासः । अव्या(अद्या)पि तत्साम्यकवेरभावादनामिका सार्थवती बभूव ॥१॥ श्रुत्वा वार्तामिति । व्या० तावद्धनेशोपि धनदोपि जलदकथितां वाती श्रुत्वा सद्यस्तत्कालमेव शापस्यान्तं संविधाय कृत्वा पतौ दम्पती संयोज्यश्च शश्वदनवरतं अभिमतसुखं यथा भवति तवे (थे) ष्टान् अभीष्टान् भोगान् भोजयामास । कथंभूतो धनदः सदयदयः । पुनः कथंभूतो धनद: अस्तकोप: । कथंभूतो (तो) दम्पती विगलितशुचौ गतदुःखो अत एव हृष्टचित्तो प्रीतमनस्को जातौ इति मन्दाक्रान्ताछन्दः ॥१२६॥ इति श्रीकालिदासविरचितं मेघदूताभिधानं काव्यं सम्पूर्णम् । ग्रंथाग्रंथ १५०० ऋ० हरजीनी नेश्रांइं। OPENING: CLOSING: COLOPHON 4037. मेघदूतं सटीकम् ऐं नमः । __ कश्चिदित्यादि। इह यद्यपि गिरिनगरसागरसरित्सरोवरकमलाकरवसन्तोत्सवमलयानिलजलक्रीडापुष्पावचयचन्द्रसूर्यास्तसमयसर्गबन्धादीनां महाकाव्य लक्षणादीनामभावः तथापि महाकविश्रीकालिदासविरचितस्वात् इदं महाकाव्यमुच्यते। कश्चिद OPENING: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy