________________
Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection)
1:
(on f. 37)
OPENING:
CLOSING:
तूष्णीं भूत्वा वदर्याश्रम इति शनकैः सूचिवानन्दसूनु
रेषा केत्यन्वपृच्छद् व्रजवरवनितां तर्जनीमुन्नमय्य । तत्रोद्यद्गौरवेण द्रुतमथ ललितां हन्त संबोध्य बुद्धया,
बुध्वा प्रश्नं मुनेः सा विनयचययुतोवाच गोपेन्द्रसूनुम् ।।८।। स्वामिन् श्रीयोगिवर्य व्रजभुवि महितो गोदुहां यः प्रसिद्धो,
यस्याऽऽस्ते कोत्तिदाख्या पर 4029. मेघदूतं-सटीकम्
श्रीगणेशाय नमः । __ कश्चित्कान्तेत्यादि । कश्चिद् यक्षो रामगिर्याश्रमेषु वसति चकार निवासमकरोत् वसती रात्रिवेश्मनोरित्यमरः । रामोपलक्षितो गिरी रामगिरिस्तस्याश्रमा रामगिर्याश्रमास्तेषु । कथंभूतो यक्षः गमितमहिमा गमितो महिमा महत्त्वं यस्य सः। कं अस्तं विनाशं । केन शापेन । कस्य भतु: । कथम्भूतेन शापेन वर्षभोग्येण वर्ष भोग्यो वर्षभोग्यस्तेन कालाध्वनोरत्यन्तसंयोग इति सूत्राद् वर्षमिति द्वितीयातत्पुरुषो युक्तः । xxxxxx किंवाश्रमेषु इति बहुवचनं कथं ? तत्राह-परत्युपेतस्यैकत्रावस्थातुमशक्यत्वात् विरहाधिक्यद्योतनार्थमिति सर्व सुस्थम् ॥१॥ आसीन्निर्मलपद्मवंश्यतरणिः स्वाचारचिन्तामणिः,
सद्विद्यासरणिर्भवाब्धितरणिः श्रीसोमनाथो द्विजः । सूनुस्तस्य धनेश्वरो व्यरचयट्टीका शिशूद्वोधिनी,
काव्येऽस्मिन् सरसप्रबन्धविषमे श्रीमेघदूताभिधे ॥१॥ वैशाखस्यासिते पक्षे तिथौ नवम्यां च बुधवासरे लिखिता टीकेयं मेघदूताभिधस्य काव्यस्य दयार्षिणा श्री........"ऋषिशिष्येण समस्तु लेखकपाठकयोः संवत् १७९३ वर्षे शुभमस्तु ।
4030. मेघदूतं सटीकम
श्रीगणेशाय नमः। ___ कश्चिदिति । स्वाधिकारात् स्वनियोगात् प्रमत्तोऽनवहितः अत एव अपराधाद्ध तोः कान्ताविरहेण प्रियावियोगेन गुरुणा दुर्भ रेण दुस्तरेणेत्यर्थः । वर्ष संवत्सरं भोग्येन भोक्त योग्येन भतु : स्वामिनः शापेनास्तं नाशं गमित: महिमा सामर्थ्य यस्य सोऽस्तं गमितमहिमा । अस्तमिति मकारान्तमव्ययम्। xxxxx गुरुस्तु गीष्पती श्रेष्ठे गुरौ पितरि दुर्भर इति शब्दार्णवे । स्निग्धं तु मसृरणे सान्द्रा छाया वृक्षो न मेरुः स्यात् इति शाश्वतः । अत्र सर्वत्र काव्ये मन्दाक्रान्तावृत्तम्। मन्दाक्रान्ता जलधिषड्गम्भीन्ती ताद्गुरू चेति लक्षणात् ॥१॥ श्रीवैकुण्ठाभिधगुरुवचो लब्धतत्त्वावबोधो,
वाराणस्य निकरालंकृतायां यतीन्द्रः ।
Post Colophonic
OPENING:
CLOSING:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org