SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ 116 Catalogue of Sanskrit & Prakrit Manuscripts Pt. II-B (Appendix) COLOPHON OPENING: CLOSING: ___ इति पदवाक्यार्थप्रमाणपारावारीणकविकुलचूडामणिगयूरमंजरीनीराजितचरणकमलसकलकलानिधानदेवर्षिकविकलानिधिश्रीकृष्णभट्टविरचिता प्रशस्तिमुक्तावली संपूर्णा । श्रीहयाननो जयति । 4012. भावकल्पतरुः श्रीमद्व्यासनन्दनाय नमः । श्रीमद्व्यासकुमारगौरकथितः श्यामो भवाश्चेत्तदा, श्यामोक्तः खलु गौर एव रुचिर: संभासते केवलम् । गौरश्याम इहास्ति नाम तदहो श्रीपुष्पहासप्रभो, प्रोन्मीलत्परमोन्मदिष्णुरसद प्रारणेश तुभ्यं नमः ॥१॥ श्रीमद्वन्दारण्ये हितालवालेस्मभावकल्पतरुः । गौरश्यालफ (मक) लोऽयं चेद् रसिकाः सेव्यतां शुकभवद्भिः ॥१६७।। श्रीराधावरनामधेयमधुरोन्मीलत्सुधादीधितिः, पूर्णप्रेमरसात्मभक्तिविलसत्सच्चन्द्रिका स्फारयन् । स्वानन्दामृतवर्षणः स्वजनताहृत्करवं स्फोटयन्, नित्यं चेतसि यो(द्यो)ततां नभसि नः कोज्जा(ब्जा)यनी दर्शयन् ।।१६८।। श्रीमद्राधावल्लभश्रीहितरूपानुगतेन नमस्ते । स्वस्तकेन प्रयतां प्रेम्णा विरचितभावकल्पतरुणा ॥१६६।। इति श्रीमहामधुररसिकसभामण्डनतन्मण्डलाखण्डलश्रीमद्धितहरिवंशचन्द्र गोस्वा. मिन: केनापि कारुण्यप्रकारेण प्रोज्जृम्भितश्च मधुरशर्मेति यो रसिकस्तत्प्रेरणतया तत्तथाभूतानां सर्वेषां रसिकभक्तानामास्वादनाय लिखितोऽयं भावकल्पतरुनामा स्तवः सम्पूर्णः सर्वेषां मङ्गलकारी भवतु । श्री। 4017. मधुकेलिवल्ली नमः श्रीगोकुलेन्द्रनन्दनाय । होलीमासदिनेषु मञ्जुलतमेष्वादेशतः श्रीवजा धीशस्योन्नतरागिणः प्रमुदितः संत्यक्तगोचारणः। निःशंकं कुलबालिकाभिरभितः केलि (ली) कलावु(भ्यु)त्सुको वुन्दारण्यपुरन्दरो विजयते श्रीराधिकानिजितः ॥१॥ मर्त्यः को विदधाति गोकुलयुवद्वन्द्वस्य लोकत्रये वक्तुं चित्रचरित्रमत्र हृदये पाण्डित्यवानप्यहो। किन्तु श्रीमति रूपपादरजसि श्रद्धायुतस्तु स्फुट, मन्दोऽपि प्रथयत्यमन्दचरितं श्रीराधिकाकृष्णयोः ।।२।। इति श्रीगोवर्द्धनेन विरचितायां मधुकेल्लियल्ल्यां राधामाधवोत्कण्ठितो नाम चतुर्थो विटपः ॥४॥ COLOPHON: OPENING CLOSING: (f. 36) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy