________________
Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection)
वागीश्वरीमथ गुरुश्च परापरेषां
CLOSING:
COLOPHON :
OPENING:
CLOSING: (f. 23)
CLOSING : (f.29)
OPENING: (on f . 2)
Jain Education International
टीhi मनोरथकविः स्वधिया विधत्ते ॥ १ ॥ नलोदयपदाबोधाद् बुधः खेदं विमुञ्चत । मनोरथकृतां टीकां शुद्धां सम्प्रति पश्यत ॥२॥
नागेवासरभाभिधे विधुपतौ स्वः सिद्धतीरे वसन्,
वाग्देवीचरणाम्बुजद्वय रजोरज्य दिदीवरः । श्रीमच्छित्तपनन्दनो वरवय (चः ) टीकां स्वबुद्धया सुधीः ॥१॥
नलोदय महाकाव्यटीका बिबुधचन्द्रिका | आचन्द्रतारकं यावद् भूयादानन्दवर्धिनी ॥२॥
एकेन यमकालापो निस्तरीतुं सुदुःशकः ।
तस्मात् सन्तो दयावन्तः स्निह्यन्तु मयि निर्भर (राः) ॥३॥
इति श्रीमन्मनोरथविरचितायां बिबुधचन्द्रिकायां नलोदय महाकाव्यटीकायो
चतुर्थ श्राश्वासः । ४ । समाप्तः । शुभं भवतु | कल्याणं भूयात् ॥
4006. पञ्चदण्डातपत्र च्छत्र प्रबन्धः श्रीसरस्वत्यै नमः ।
प्रणम्य
जगदानन्ददायकान् जिननायकान् । गणेशान् गौतमाद्यांश्च गुरून् संसारतारकान् ॥ १ ॥ सज्जनान् शोभनाचारान् शास्त्रबोधनकारकान् । पञ्चदण्डतिपत्रस्य कथां वक्षे ( क्ष्ये) समासतः ॥ २॥
श्रीविक्रमार्कस्य नरेश्वरस्य श्रीपञ्चदण्डातपत्रछत्र प्रबन्धे । पद्ये महाश्चर्यंकरे यथोक्त प्रस्ताव एषः तृतीयो बभूव ||२६||
ग्रंथाग्रंथ ७६६ अक्षर २१ ।
अथ श्रीविक्रमादित्य [ : ]कार्य कृत्वा तृतीयकम् । चतुर्थ कार्य करणे श्रादेशं याचतेऽनया ॥१॥
रम्या रसवती यत्र लभ्यते द्रव्यदानतः ।
न द्रव्यास्तु पुनः स्वल्पद्रव्यदानाच्च मध्यमम् ॥ ३६१ ॥ निस्वारंकाव
*******.
115
4007 प्रशस्तिमुक्तावली
........हस्य दीक्षाप्रकारनिर्विकारमानसे० मानसे वै कचञ्चुचारुचातुर्मधुयं धीस्तये ० रतमेदिनीतलवत्तिनिखिल मानवमनोनुरञ्जनचमत्कारपरमे ० परमेश्वरानुचिन्तन निस्तीर्ण भवसागरतरंगायमान लोभमोहादिप्रसरे० श्री ३ अमुकनामनि सदुपदेश निष्ठा कनिष्ठीकृत वशिष्ठाद्युपदिष्टसमुदीय समाचारचणे ।
For Private & Personal Use Only
www.jainelibrary.org