SearchBrowseAboutContactDonate
Page Preview
Page 551
Loading...
Download File
Download File
Page Text
________________ 114 Catalogue of Sanskrit & Prakrit Manuscripts Pt. II-B (Appendix) OPENING : 4000. नलोदयकाव्यं 'साहित्यदीपिका'दीपितम् श्रीजिनः हृदयेति । हे हृदय यादवत: यदुकुलोद्भवात् पुरुषोत्तमान्मा गा: सदा मा गच्छ तत्रैव निरन्तरं रमस्वेत्यर्थः। किंविधाद् यादवतः दुरासदाया: पापाटव्या दवतः दुःखेनापि सोढुमशक्यायाः पापाटव्याः अंहःकाननस्य दवाग्नेः । पुनः किंविधात् अरिसमुदायादवतः किं त्रिजगत् । पुनः किंविधात् स्मरेण दायादवतः दायादौ सुतबान्धवावित्यमरः ॥१॥ इति श्रीमत्कविशेखरके शवविरचिता नलोदयस्य टोका साहित्यदीपिका समाप्ता। सम्पूर्णम् । संवत १८३५ मिति वैशाख कृष्ण ५ बृहस्पतिवारे लिखितं विदुषा वखतरामेण श्रीजिनो जयतितराम् । COLOPHON: Post-Colophonic OPENING: 4001. नलोदयकाव्यं 'दीपिका'टीकाञ्चितम् श्रीगणेशाय नमः । निर्विघ्नमस्तु । अपारविद्योदधिपारमेतुं सेतुं सुरेन्द्रादिशुभंकहेतुम् । येरम्ब (स्मेरं व) हन्वो धिषणाभिलाष हेरम्बसेवां समुपाश्रयन्तु ॥१॥ प्रायो नलोदयमिदं निपुण कगम्यं, नानारसैकनिलयं यमकातिरम्यम् । व्याख्यां विना न सुखबोधविधाय काव्यं, धीरः पयस्तरतु कश्चरणेन नाव्यम् । अस्यानवद्यतरपद्यमनोहरस्य, व्याख्याकृतेऽहमधिकं प्रयते वरस्य । विश्वस्य मार्गमुपदर्शयतो नरस्य, शम्भुः कृति न किमु दर्शयितातरस्य ॥३॥ इति श्रीमदात्रेयत्रय(गोत्रिय)गोविन्दभट्टविरचितायां नलोदयदीपिकायां तृतीयः सर्गः । तत्रापर्णायेति । ततस्तदनन्तरं भैमी ततस्तस्मान्नगरात् ततस्वनयाद् विस्तीर्णनिजपतिव्रतधर्मात्तत्र कुण्डिनपुरे तस्य नलस्यागमनाय आयतत यत्नमकरोम् । xx xx पुनः किंभूताय प्रागमनाय सर्तुपर्णाय सर्तुपर्णाय ऋतुपर्णेन सहिताय साकृतसामान्येन श्रा......" CLOSING (f.24) (f.25) OPENING : 4002. नलोदय-विबुधचन्द्रिका'टोका श्रीभारत्यै नमः । नत्वा हरि कमलशंखगदारिपारिंग, लक्ष्मोनखांकविलसद्हृदयं दयाब्धिम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy