SearchBrowseAboutContactDonate
Page Preview
Page 550
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) CLOSING : COLOPHON : Post-Colophonic OPENING CLOSING : COLOPHON : Post-Colophonic: OPENING: Ct. COLOPHON : Post Colophonic गच्छन्ति मानः सोवर इत्यर्थः । अथवा हंसाः संन्यासिनः द्रवन्ति च्यवन्ति किमन्ये इति व्यंङ्यम् । यद्वा हंसाश्च हंस्यश्चेज्ये (श्चेत्ये ) कशेषः पुमान् स्त्रियो (यः) ते एवं च वैरागि एषः स्त्रियोsपि द्रवन्तीति व्यंग्यम् । यद्वा हंसाः परलोकसाधका मन्त्राः द्ध अस्मिन् समये परलोकसाधकाः ब्रह्मोपदेशाल ( द ) पि वृथा भवन्तीत्यर्थः । ××××× इति कविसम्प्रदायः । उक्तं च कविकल्पलतायां - वर्षासु घनिशिखिस्मययहंसगमाः पंककन्दलोद्भेद इति । उपजातिच्छन्दः || २ || विद्वद्वृन्दशिरोविभूषरण म पिर्गीर्वाणभक्ताग्ररणी [:], प्रत्यक्षो दिविषद्गुरुर्भुवि महादेवो (वः) प्रदीपान्वितः । Jain Education International कृष्णाख्यस्य कृती कवीश्वरमणेरेषा विशमंजता, काव्यश्रीघटखर्परार्थ 113 - सौकर्यंतो बोधिका || १|| श्री मनोहर कृष्ण कृती घटखर्परार्थप्रकाशः समाप्त संवत् १८४० अषाढ कृष्णपक्षे ४ वारे बुधवार ने लिखी ५४५ 3997 द्रौपदीवस्त्रदानप्रबन्धः श्रीगणेशाय नमः यो गोपनारी परिहासहारी यो गोपकोपाहितदर्पंदारी । संगोपनायाचलराजधारी पायात् स वः कुञ्जविहारकारी ||१|| कोपाकुलः कौरवकामवर्षी सपिण्डहासावमते रमर्षी । राज्ये हृते पाण्डुयशोधराणां कान्तामपि द्यूतपरो जहार ||२|| गङ्गायागोप (म) तिपुष्करेषु स्नानोपवासामरपूजिता यैः । यत् प्रा[य] ते पुण्यफलं [ सु] यज्ञैस्तच्छृण्वतां द्रौपदी (दि) वस्त्रदानम् ॥७३॥ इति श्रीगोवर्द्धनकृतौ द्रौपदीवस्त्रदानो नाम प्रबन्धः । श्रीसदाशिवो जयति । सं० १८१४ वर्षे फाल्गुनशुदि २ शनौ । श्री । 3999. नलोदयवाक्यं ( काव्यं) सटीकम् श्रीगणेशाय नमः | हृदयेति । हे हृदय हे चित्त सदा सर्वकाले सर्वावस्थायां च दुरासदाया: दुःसहायाः पापानामटव्याः अरण्यस्य दवतः दवाग्नेः दवदावी वनानल इति हैमः, सार्वविभक्तिकस्तसिः अटव्यरण्यं विपिनमित्यमरः । XXX XX स्मरेण प्रद्युम्नेन दायादवतः सुतवतः दायादो सुतसपिण्डाविति हैम: । यादवतः कृष्णात् मा गाः मा गच्छ तव निरन्तरं वसेत्यर्थः ॥ १ ॥ इति श्रीनृसिंहाश्रमविरचितायां कालिदासकृतनलोदयकाव्यटीकायां चतुर्थः सर्गः । संवत् १८५५ मिति माघ सुदि पंचमी रविवार भरतपुरमध्ये गुर्जर मनसा रामेण स्वपठनार्थं परार्थं वा लिखितं ग्रंथसंख्या १२३५ For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy