SearchBrowseAboutContactDonate
Page Preview
Page 549
Loading...
Download File
Download File
Page Text
________________ 112 Catalogue of Sanskrit & Prakrit Manuscripts Pt. II-B (Appendix) CLOSING: COLOPHON : Post-Colophonic OPENING : पदवाक्यप्रमाणेषु प्रतिवादिविभेदनम् । पितरं मेग(घ)नाथाय ह्यालाम्बां च नमाम्यहम् ।।५।। श्रीगीतगोविन्दसमुद्रजानि सद्भावरत्नानि रसैकसूत्र । ग्रथ्नाति शेष:कमलाकरोऽयं परीक्ष्यतां तानि विदग्धराजी ॥६॥ यनित्यर्वचन विरञ्चिगिरिजाप्राणेशमुख्य मुं हु नाकारविचारसारचतुरैर्नाद्यापि निश्चीयते । तद्भावैर्जयदेवकाव्यघटितर्मत्सूक्तिसंशोधितै राद्य वस्तु चकास्ति चेतसि परं सारस्य सीमाजुषाम् ।।१।। मतिप्रसूता गहनार्थशास्त्र: संवद्धिता सूक्तिकुमारिकेयम् । औचित्यतारुण्यभरोल्लसन्ती कान्तं पति प्राप्य यशःप्रसूताम्(तम्) ||२|| इति श्रीशेषकमलाकरविरचितायां गीतगोविन्दव्याख्यायां साहित्यरत्नमालायो द्वादशः सर्गः। लिखितं मथेन हरचंद वासी रूपनगरमध्ये। मोती काती वदि ११ बुधवार संवत् १८३० का । शुभं भवतु । 3987. गीतावली नायिकाभेदादिसहिता श्रीगोविन्दाय नमः । श्रीहरिः अथ गीतावली, प्रथम नन्दोत्सवादि भेरवरागेण पुत्रमुदारमसूत यशोदा समजनि वल्लवततिरतिमोदा । ध्र. कोप्युपनयति विविधमुपहारं नृत्यति कोऽपि जनो बहुवारम् ।।१।। कोऽपि मधुरमुपगायति गीतं विकिरति को[पि सदधि नवनीतम् । कोऽपि तनोति मनोरथपूर्ति पश्यति कोऽपि सनातनमूत्तिम् ॥२॥ धानश्री राधे निजकुण्डपयसि तुंगोकुरु रङ्ग, किञ्च सिञ्च पिञ्छमुकुटमङ्गीकृतभङ्गम् । ध्रु० अस्य पश्य फुल्लकुसुमरचितोज्ज्वलचूडा, भित्तिभिरतिनीलनिविडकुन्तलमनुगूढा ।।१।। धातुरचितचित्रवीथिरंभसि परिलीना मालापतिशिथिल वृत्ति रजनि भृङ्गहीना। श्रीसनातनमणिरत्नमंशुभिरपि चण्डं भेजे प्रतिबिम्बभावदम्भात्तव गण्डम् ।।२।। इति श्रीगीतावली समाप्ता 3991. घटकपरकाव्यम् 'अर्थप्रकाशिका' व्याख्यावलितम् ........."भो कुन्दसमानदन्ति । अथ वर्षागमे हंसाः श्वेतपक्षिकाण: द्रवन्ति CLOSING COLOPHON OPENING: (f.4) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy