SearchBrowseAboutContactDonate
Page Preview
Page 548
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) CLOSING : COLOPHON Post-Colophonic : OPENING : CLOSING: COLOPHON : Post-Colophonic OPENING: Jain Education International स्वयं बोद्धमभिप्रायं जयदेवमहामतेः । क्रमेणोपक्रमादेषा ग्रथ्यते बालबोधिनी ॥२॥ श्रोगोविन्दपादसेवाप्रभावादुदिता स्वयम् । चैतन्यदासेन बालबोधिनी स्यात् सतां मुदे ॥ १ ॥ इति श्रीगीतगोविन्दस्य बालबोधिनी टीका समाप्ता | श्रीकृष्णचैतन्यचन्द्राय नमः । पुस्तक लिखी श्रीमथुराजी मध्ये श्रीजमुनाजी तट श्रीगोविंदघाट उपर । संवत् १८७७ मिती वैसाख वदी २ | 3981 गोतगोमिन्दम् 'रसकदम्बकल्लोलिनी' टीकाञ्चितम् श्रीकृष्णाय नमः | सम्भ्रान्तो राधिकाया नयनविलसितैर्विभ्रमद्भ्र विलासैः, किञ्जल्कव्रातकान्तेष्कनकनिकष वत्पट्टमञ्जुच्छटाभाः । बिभ्राणो मञ्जुकेली र्मधुरमधुरया राधया कृष्णचन्द्वः, कन्दर्पाह्लादवद्ध जयति घनवने वृन्दया लक्षिते सः ॥ १ ॥ प्रफुल्लभगवज्जनं रसकदम्बकल्लोलिनी, प्रफुल्लयतु मोहने भजनतानसंवर्द्धिनी । समस्तपदुचातुरीवलितगीतगोविन्दतः, 5-3 प्रशस्त रसदीपिका मधुरपुञ्जम षिका ॥ १॥ गीतगोविन्दतः षष्ट्यन्तं पदं सार्वविभक्तिक[स्त ] सिविधानात् । श्रीमद्वृन्दावनेश्वरी प्रियकृच्चरण पंकेरुहमकरन्दास्वादन पटुचंचरीकसंभाषणमध्वा... दोलचपलहृदयेन श्रीमद्भगवद्दासेन भगवज्जनपरितोषाय विरचितेयं रसकदम्बकल्लोलिनी श्रीमद्सवेदिभिर्भगवत्प्रियै रानन्दसन्दोहसं दीपितपरमोज्ज्वल रसावगाहिमनसाऽनिशं विचारणीया । इति श्रीगीतगोविन्दस्य रसकदम्ब कल्लोलिनी टीका समाप्ता । संवत् १८३५ श्रावणे मासे कृष्णपक्षे श्रष्टम्यां भृगो समाप्तेयम् । 3982. गीतगोविन्दम् 'साहित्यरत्नमाला' मालितम् श्रोम् नमः श्रीगणाधिपतये । तव करकमलस्थां स्फाटिकीमक्षमालां, नखकिरणविभिन्नां दाडिमबीजबुद्धया । अनुकलमनुकर्षन् येन कीरो निरुद्धः, X 111 स भवतु मम भूत्यै वारिण ते मन्दहासः ॥ १ ॥ X X For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy