SearchBrowseAboutContactDonate
Page Preview
Page 547
Loading...
Download File
Download File
Page Text
________________ 110 (Ct.) Post-Colophonic OPENING : CLOSING: COLOPHON : OPENING CLOSING : COLOPHON : OPENING ; Jain Education International Catalogue of Sanskrit & Prakrit Manuscripts Pt. II-B (Appendix) श्रीकृष्णेति प्रणयपराणां तद्गाथाभिः सफलितवाचाम् । मादृग्दीनोद्धरणबलानां कर्णानन्दो विशतु सभायाम् ॥१८६॥ करण निन्दोऽर्थ कौमुद्यभिधसुरसमट्टीकया संयुतोऽयं, कृष्णाष्टम्यां शकाब्दे गगनगगनबाणेन्दुसंख्ये व्यतीते । श्री राधावल्लभा ह्र' चबुरुहपरिसरे ग्रन्थ प्राविर्बभूव, श्रीवृन्दाकानने तत् सतृषितमतेः श्रीमतः कृष्णदासात् ॥ १८६० ।। कर्णानन्दाभिधो ग्रन्थः कृष्णदासेन निर्मितः । तट्टीका च तदारब्धा श्रीप्रबोधेन पूरिता ।। १८६० ।। संवत् १८०६ पौष सुदि अष्टमी ब्रहस्पति | 3959 कृष्णगणोद्देश दीपिका श्रीराधाकृष्णाभ्यां नमः । ये सूत्रिताः सतां रत्या प्रसिद्धी लोकशास्त्रयोः । व्याह्रियन्ते परीवारास्ते वृन्दावननाथयोः ॥ १ ॥ मान्या भ्रात्रादयस्तस्य वयस्याः सेवकादयः । श्रीगोष्ठयुवराजस्य प्रेयस्यश्च पुरः क्रमात् ॥२॥ शाके दृशश्च शक्रे नभसि नभोमणिदिने षष्ठ्याम् । व्रजपतिसद्मनि राधाकृष्णगणोद्देश दीपिकाऽदीपि ||३६|| इति श्रीकृष्णगरणोद्द शदीपिका समाप्तिमगात् । श्रीरस्तु । 3960 कृष्णप्रशस्तिकाव्यम् ary: श्रीमुरजन्मुखाम्बुजस रच्छ्रीमन्मरुत्पूरण प्रोद्भूताद्भुतनिःस्वनः स दिशतु श्रेयांसि वः सर्वदा । यत्क्वाणश्रवरणाद् व्रजाम्बुजदृशामानन्दमूत्तों हरा वेकानीकृतचेतसां चिरमभूदानन्दसांद्रो लयः ॥१॥ ग्रानन्ददाखिल सतामसतामुदारं, हृद्दाहनी कविकुलोत्सववाहिनीयम् । पद्यः प्रशस्तिरनघै रचिताद्य विद्या रामेण वामविभवा विदुषां मुदे स्तात् ||३४|| इति विद्यारामकृता प्रशस्तिः । श्रीरामो जयति । 3980 गीतगोविन्दम् 'बालबोधिनी' व्याख्यावलितम् श्रीकृष्ण चैतन्यचन्द्राय नमः । श्रीचैतन्यकृपा सीधुकरणोन्मत्तेन केनचित् । टीका संगृह्यते गीतगोविन्दस्य समासतः ॥ १ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy