SearchBrowseAboutContactDonate
Page Preview
Page 546
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) 109 OPENING COLOPHON : भूयो रूपाश्रयपदसरोजन्मन: स्वामिनोऽयं, तस्योद्दामं बहतु हृदयानन्दपूरं प्रबन्धः ।।१३०॥ COLOPHON : . इति श्रीमद्पगोस्वामिविरचित: उद्धवसंदेशाख्यः प्रबन्धः समाप्तः। शुभमस्तु । 3957. उपदेशशतकम् (चारुचर्या) श्रीलाभसुभगः सत्यासक्तः स्वर्गापवर्गदः । जयतात् त्रिजगत्पूज्यः सदाचार इवाच्युतः ।।१।। ब्राह्म मुहर्ते पुरुषस्त्यजेन्निद्रामतन्द्रितः। प्रातः प्रबुद्ध कमलमाश्रयेच्छीगुरणाश्रया ॥४॥ CLOSING : अन्ते सन्तोषदं विष्णु स्मरेद्धन्तारमापदाम् ।। शरतल्पगतो भीष्मः सस्मार गरुडध्वजम् ॥६६ श्राव्या श्रीव्यासदासेन समासेन सतां मता। क्षेमेन्द्रण विचार्येयं चारुचर्या प्रकाशिता ॥१०॥ इति श्रीमन्महामाहेश्वराचार्यवर्यक्षेमेन्द्रेण कृतं उपदेशशतकं पारचर्याभिधं सम्पूर्णम् । Post-Colophonic शतकं चारुचर्याख्यं रसान्यकेन्दुहायने । लिखितं गोपरामेण शुक्रकृष्णेऽग्निभूतिथौ ॥१॥ शु० 3958. कृष्णानन्दम् (कर्णानन्दम्) 'अर्थकौमुदी'टीकासंवलितम् स्फुरद्वदनपङ्कजः कनककूटदेहाति(w.) प्रशस्तसुखसम्पदा निधिरपूर्वमानप्रदः । सकृष्णवृषभानुजाचरणमाधुरीचञ्चुरः, सदा मधुरवाक्पटुर्जयति साधुर्वयासकिः ।।१।। श्रीराधावल्लभो जयति ।। यच्छद्धालवललितं हृदयं जानाति तत्त्वमक्लिष्टम् । तस्य हरेः पदकमलं वन्दे तारोदराब्धिरत्नस्य ॥१॥ कलिताक्षरसम्भाषा कृष्णकीतिविधुश्रिता । बोधचक्षुःप्रसादस्य हेतुरेषार्थकौमुदी ॥२॥ मिताक्षरार्थगम्भीरा धीरान्तर्मोदवायिनी । व्याकृतिस्तन्यते श्रीमत्कर्णानन्दप्रकाशिनी ॥३॥ CLOSING सदा राधाजानेश्चरणभजनानन्दतुच्छीकृतान्यो, गुरुय॑स्य द्वधा सुमतिहरिवंशो महात्मा प्रसिद्धः । प्रसूः श्रीरुक्मिण्यप्रतिमसहजा चाभिधा कृष्णदासो गिरां तस्य क्रीडा हरिरतियुजां साधुचित्तं धिनोतु ॥१८॥ OPENING: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy