SearchBrowseAboutContactDonate
Page Preview
Page 545
Loading...
Download File
Download File
Page Text
________________ 108 CLOSING : COLOPHON : Post-Colophonic OPENING: COLOPHON Post-Colophonic OPENING : CLOSING : Catalogue of Sanskrit & Prakrit Manuscripts Pt. II-B ( Appendix ) Jain Education International काम्पिल्ये स्वर्धुनीनीरसूरती रतटास्थिते । चतुर्भुजेन वसता भावचितामणि ( रिणः ) कृतः ॥ १ ॥ श्रमरुककविना रचितं शृङ्गारशतकं यथामति मयैतत् । व्याख्यातं भो रसिका आस्याम्बुविवृद्धये भवताम् ॥२॥ श्रमरुशतकस्येयं टीका संशोध्यतां बुधः । परोपकरणशुद्धान्तःकरणा हि ते ॥ ३ ॥ इति श्री मिश्रचतुर्भुजकृता भावचिन्तामणिनाम्ना अमरुकशतटीका समाप्ता । संवत् १८२० का । 3953 अमरुशतकम् 'रसिकसंजीवनी' व्याख्योपेतम् श्रीगणेशाय नमः | ज्याकृष्टेति । मृडान्याः दुर्गायाः कटाक्षः अपाङ्गदर्शनं त्वां पातु इति सम्बन्धः । कीदृशः कटाक्षः ज्याकृष्टिबद्ध : मोर्वीकर्षणाय संजातखटकामुखपारिणः खटकामुखो नाम धनुराकर्षणहस्तविशेषः । उक्तञ्च - तर्जनी मध्यमा मध्ये ( न्यस्तां )गुष्ठेन पीडयते । यस्मिन्ननामिकयोगात् स हस्तः खटकामुखः ॥ १ ॥ तस्य पृष्ठे पश्चाद्भागे प्रेतश्चलन्तः नखानां अंशवो नखांशवः तेषां चयः समूहः तेन संवलितो मिश्रितः । × × × × × X यतः शृङ्गाररसात्मिका... मुखाशंकाया देव्या ध्यानं विवक्षितवान्, न तु वीररसमङ्गीकृतवान् । उक्तं च त्रिपुरासारसिन्धी संघाय सुमनोबाणं" धनुः । जगज्जेतां जवारक्तां देवीं वश्यमुख भजे ||१|| वश्यमुखाया ध्यानेन शृङ्गारस्फूतिरेव भविष्यतीति कृत्वा वीररसाभिव्यञ्जकत्वमदोषः ॥ १ ॥ इति श्री सकलपण्डितमण्डितमहोपाध्यायभूमण्डल प्रतिष्ठित भट्टरामकृष्णशेखरविरचितायां रसिकसंजीविन्यां टीकायां नाम्नि अमरुकशतटीका समाप्ता । शुभं भवतु । अतिचारुचमत्कारचञ्चलीकृतचेतसा । चन्द्रेश्वरेण लिखित पुस्तकं सकलं त्विदम् ॥ मिति माघ शुक्ल पक्ष पूर्णिमायां गुरौ संवत् १८४४ ।। शुभं भवतु । कल्याणमस्तु लेखक पाठकयोः । 3956. उद्धवसन्देश प्रबन्धः श्रीगणेशाय नमः |४ सान्द्रीभूतैर्नवविपिनां पुष्पितानां वितान लक्ष्मीवत्तां दधति मथुरापत्तने दत्तनेत्रः । कृष्ण: क्रीडाभवनवड (ल) भीमूनि विद्योतमानो, दध्यौ सद्यस्तरलहृदये गोकुला रण्य मैत्रीः ॥ १ ॥ गोष्ठी डोल्लसितमनसो निर्व्यलीकानुरागोत् कुर्वाणस्य प्रथितमथुरामण्डले ताण्डवानि | For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy