________________
Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection)
CLOSING :
COLOPHON :
OPENING : (f. 2)
CLOSING:
COLOPHON : Post-Colophonic
OPENING :
Jain Education International
यदपि मत्कविता गुणवर्जिता तदपि साधु सुखाय भविष्यति । इह निमित्तमिदं यदुदीर्यते हरिकथा कलिकल्मषनाशिनी ॥२॥ नानागुणैरव निमण्डल मण्डनस्य
श्रीसूर्यसूनुहरिभूमिभुजो नियोगात् ।
लोक्यको ककरं क्रियते स्म काव्यं
लोलिम्बराजकविना कविनायकेन ॥ ३१॥
इति श्रीसूर्य पण्डितकुलालंकार- हरिहरमहाराजाधिराजोद्योतितलोलिम्बराजविरचिते हरिविलासे महाकाव्ये कृष्णबालक्रीडावर्णनं नाम प्रथमसर्गः ।
नन्दः स्वनन्दनमवेक्ष्य वयोविशेषः,
संशोभमानवपुषं बहुयुक्तियुक्तः ।
वृन्दावने बहुलबालतृरणाभिरामे,
रामेण सार्द्धमव स्तनयेत्यभारणीत् ॥१॥
3949 श्रन्यापदेशशतकम्
नोच्चैर्जल्पति वारिदो (दस् ) तदधुना कासारत्ममा (ममलात्म) मनोमालिन्यं समुपैहि हन्त महतां नैसगिकोऽयं क्रमः ।
काले वर्षितुमुद्यतो यदि भवेदेकक्षणार्द्धं तदा,
युष्माकं कियती तृषा त्रिजगती पूर्णा भविष्यत्यसौ ॥ १३ ॥ लेभे यं शुभदा तपोभिरमलैः श्रीपद्मनाभात्सुतं,
यद्दशो मिथुलाखिलावनितलालंकारचूडामणिः । तेनेदं मधुसूदनेन कविना विद्यावता निर्मितं,
श्लोकानां शतकं मुदे सुकृतिनामन्यापदेशाह्वयम् ॥१०९ ॥ निरवद्यपद्यशतमेतदपि प्रकटार्थवर्णपदसंवलितम् । दुजती कुलाम्बुजवनी रविनाम मधुसूदनेन रचितम् ॥ १२० ॥ इति मधुसूदनविरचितमन्यापदेशशतकम् । लिखितं दादेपंथी अभैरांम श्रीमन्नागपुरे स्वपठनार्थम् ।
3652 श्रमरुशतकम् 'भावचिन्तामरिण' टीका मण्डितम श्रीकृष्णाय नमः |
एक चुम्बति योऽपराधररसं गृह्णाति संश्लिष्यति,
प्रायोन्यामपरां प्रसादयति यः संप्रेक्षतेऽयं मुहुः ।
कस्याश्चिच्च (च्चि) कुरग्रहं प्रकुरुते संसेवते योऽनिशं
107
शृङ्गारं त्विति तं नमामि सततं गोपालबालं हरिम् ||१||
इहु ग्रन्थारंभे विघ्नविघाताय शिष्टाचारपरिप्राप्तं मंगलमाचरति - ज्याकृष्टेति ।
For Private & Personal Use Only
www.jainelibrary.org