SearchBrowseAboutContactDonate
Page Preview
Page 544
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) CLOSING : COLOPHON : OPENING : (f. 2) CLOSING: COLOPHON : Post-Colophonic OPENING : Jain Education International यदपि मत्कविता गुणवर्जिता तदपि साधु सुखाय भविष्यति । इह निमित्तमिदं यदुदीर्यते हरिकथा कलिकल्मषनाशिनी ॥२॥ नानागुणैरव निमण्डल मण्डनस्य श्रीसूर्यसूनुहरिभूमिभुजो नियोगात् । लोक्यको ककरं क्रियते स्म काव्यं लोलिम्बराजकविना कविनायकेन ॥ ३१॥ इति श्रीसूर्य पण्डितकुलालंकार- हरिहरमहाराजाधिराजोद्योतितलोलिम्बराजविरचिते हरिविलासे महाकाव्ये कृष्णबालक्रीडावर्णनं नाम प्रथमसर्गः । नन्दः स्वनन्दनमवेक्ष्य वयोविशेषः, संशोभमानवपुषं बहुयुक्तियुक्तः । वृन्दावने बहुलबालतृरणाभिरामे, रामेण सार्द्धमव स्तनयेत्यभारणीत् ॥१॥ 3949 श्रन्यापदेशशतकम् नोच्चैर्जल्पति वारिदो (दस् ) तदधुना कासारत्ममा (ममलात्म) मनोमालिन्यं समुपैहि हन्त महतां नैसगिकोऽयं क्रमः । काले वर्षितुमुद्यतो यदि भवेदेकक्षणार्द्धं तदा, युष्माकं कियती तृषा त्रिजगती पूर्णा भविष्यत्यसौ ॥ १३ ॥ लेभे यं शुभदा तपोभिरमलैः श्रीपद्मनाभात्सुतं, यद्दशो मिथुलाखिलावनितलालंकारचूडामणिः । तेनेदं मधुसूदनेन कविना विद्यावता निर्मितं, श्लोकानां शतकं मुदे सुकृतिनामन्यापदेशाह्वयम् ॥१०९ ॥ निरवद्यपद्यशतमेतदपि प्रकटार्थवर्णपदसंवलितम् । दुजती कुलाम्बुजवनी रविनाम मधुसूदनेन रचितम् ॥ १२० ॥ इति मधुसूदनविरचितमन्यापदेशशतकम् । लिखितं दादेपंथी अभैरांम श्रीमन्नागपुरे स्वपठनार्थम् । 3652 श्रमरुशतकम् 'भावचिन्तामरिण' टीका मण्डितम श्रीकृष्णाय नमः | एक चुम्बति योऽपराधररसं गृह्णाति संश्लिष्यति, प्रायोन्यामपरां प्रसादयति यः संप्रेक्षतेऽयं मुहुः । कस्याश्चिच्च (च्चि) कुरग्रहं प्रकुरुते संसेवते योऽनिशं 107 शृङ्गारं त्विति तं नमामि सततं गोपालबालं हरिम् ||१|| इहु ग्रन्थारंभे विघ्नविघाताय शिष्टाचारपरिप्राप्तं मंगलमाचरति - ज्याकृष्टेति । For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy