SearchBrowseAboutContactDonate
Page Preview
Page 543
Loading...
Download File
Download File
Page Text
________________ 106 PostColophonic OPENING: CLOSING : COLOPHON : Post-Colophonic OPENING : Catalogue of Sanskrit & Prakrit Manuscripts Pt. II-B ( Appendix) Jain Education International [A Geneology of the Rajhuvamsi kings and शकुनावली मंत्र is also given in the end. ] संवत् १९०१ वर्षे शाके १७६६ प्रवर्तमाने मासोत्तममासे शुभे फाल्गुनमासे शुभे कृष्णपक्षे त्रयोदश्यां तिथो गुरुवासरे लिखितमिदं पुस्तकं विरधीचंदेरण | बीकानेर नगरमध्ये | X 3936. शान्तिनाथचरित्रम् श्रीसर्वज्ञाय नमः | श्रेयोरत्नाकरो......मर्हल्लक्ष्मीमुपास्महे । स्पृहयन्तिनांक यस्यैव शेषश्रीविरताशया ॥१॥ वृषेण भाति यो ब्रह्मकृता लक्ष्मगतेन वा । इत्यन्वर्थाय तस्मै श्रीवृषभस्वामिने नमः ||२|| + X गृहिव्रतोपमा यस्य भवा: श्रोतृशुभावहाः । शान्तिनाथस्य तस्यैव चरितं कीर्त्तयाम्यहम् ॥ ५॥ इत्थं शान्तिजिनेश्वरस्य मयका प्रोक्ता भवा द्वादश, श्राद्धद्वादशसंख्यसद्व्रतकथा संलेषनाबन्धुरा । सच्चक्रायुधनामधेय गणवव्याख्यानसं वद्धितो, व्याख्यातं सकलं चरित्रमपि तन्नाम्न्येव तीर्थे शितुः ॥ १८ ॥ यस्योपसर्गाः स्मरणे प्रयान्ति विश्वे यदीयाश्च गुणा न मान्ति । यस्यांगलक्ष्मीः कनकस्य कान्तिः संघस्य शान्तिं स करोत्र (तु) शान्तिः ।। १६२६ ।। इत्याचार्य श्रीश्रजितप्रभसूरिविरचिते श्रीशान्तिनाथचरिते द्वादशभववर्णनो [नाम ] षष्ठः प्रस्तावः । इति श्रीशान्तिनाथचरित्रं सम्पूर्णमिति । || संवत् १६५३ वर्षे काती सुक्ल अष्ठमीतिथौ सोमे । श्रेयोत्र | श्री । 1 ॥संवत् १७५४ वर्षे द्वितीय कार्तिकमासे शुक्लपक्षे द्वितीयायां तिथौ भोमवासरे । बाविलगोत्रे सा० वच्छाकेन तत्पुत्र जयमल्लान्वितेन प्रतिरियं शान्तिनाथचरित्रस्य वहिरापिता सुचेतसा । इयं वाच्यमाना चिरं नन्दतु । कल्याणमस्तु | भद्र ं भूयात् वाचकानाम् । 3946. हरिविलास काव्यम् श्रीगणेशाय नमः । ओम् रचयति सहसा यच्चित्रमेतं प्रपञ्चं प्रशमयति च तद्वत्केनचित् कौतुकेन । दनुजदलनदक्षं शर्व सर्वस्वमव्यात् ॥ १॥ प्रविदितमपरैस्तच्चण्डमुण्डादिनाना For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy