SearchBrowseAboutContactDonate
Page Preview
Page 542
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) 105 COLOPHON : सः । राजा किं कुर्वन् शापं दधन् । कि० ष्टं शा० अन्तनिविष्टपदं अन्तर्मध्ये निविष्टं पदं स्थानं यस्य सः अन्तनिविष्टपदस्तं । पुनः किं० शापं आत्मविनाशहेतुं प्रात्मनो विनाशस्य हेतुः आत्मविनाशहेतुस्तं प्रा० । कः कमिव इव यथा अम्बुराशिः समुद्र ऊवं (ध्वं) दावानलं ज्वलनं वह नि दधन् वर्तते ।।६१|| __इति श्रीकालिदासकृती रघुवंशे महाकाव्ये मृगयाविहारो नाम नवमः सर्गः समाप्तः ॥६॥ रघु० कृता० अ० पूर्णा नवमसर्गाङ्क । [रघुवंशे महाकाव्ये कृता समयसुन्दरैः अर्थलापनिकावृत्तिः पूर्णा नवमसर्गके ।] OPENING: (on f. 199) CLOSING & COLOPHON 3930. रघुवंशमहाकाव्यम 'सुगमान्वयप्रबोधिका'टीकायुक्तम् द्वादशसर्गे] निविष्टविषयस्नेहः स दशांतमुपेयिवान् । आसीदासन्ननिर्वाणः प्रदीपाच्चिरिवोषसि ॥१॥ व्या०-स दशरथः उषसि प्रभाते प्रदीपाचिः प्रदीपकान्तिः इव आसीत् बभूव । कथम्भूतः स निविष्टविषयस्नेहः । पुनः कथम्भूतः स दशान्तं वाधिकं उपेयिवान् प्राप्तवान् । पुनः कथम्भूतः स आसन्ननिर्वाणः निकटमोक्षः इत्यन्वयः।xxxx x श्लिष्टोपमालंकारः । तैलं स्नेहोऽभ्यंजनं चेत्यभिधानचिन्तामणिः। निर्वाणं नितो मोक्षे विनाशे इति । पास उपवेशने अस्तेरीडित्यनेनेडागमः आसीदिति अचिः पुंल्लिगः ।।१।। इति श्रीरघुवंशे महाकाव्ये कविकालिदासकृती पण्डितसुमतिविजयविरचितायां सुगमान्वयप्रबोधिकायां एकोनविंशतितमः सर्गः । श्रोः ।१६। श्रीमन्नम्दिजयाख्यानां पाठका(को)नाम भूधरः । शिष्यः पुण्यकुमारेतिनामा स पुण्यवारिधिः ।।१।। तस्याऽभवन् विनेयाश्च राजसारास्तु वाचकाः । सज्जिनो(ज्जना)स्तु क्रियायुक्ता वैराग्यरसरञ्जिताः ॥२॥ शिष्यमुख्यास्तु तेषां तु हेमधर्माः सदाह्वयाः । शिष्टदिष्टा गुणाभीष्टा बभूव(वु:)साधुमण्डले ॥३॥ साम्प्रतं तद्विनेयाश्च जीयासुः धीधनाः चिरम् । पाठका वादिवृन्देन्द्राः श्रीमद्विनयमेरवः । सुमतिविजयेनेयं विहिता सुगमान्वया ॥४॥ वृत्ति लावबोधार्थ तेषां शिष्येण धीमता ।।५।। विक्रमाख्ये पुरे रम्येऽभीष्टदेवप्रसादतः । रघुकाव्यस्य टीका (के)यं कृता पूर्णा मया शुभा ।।६।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy