SearchBrowseAboutContactDonate
Page Preview
Page 539
Loading...
Download File
Download File
Page Text
________________ 102 Catalogue of Sanskrit & Prakrit Manuscripts Pt. II-B (Appendix) श्रीमोहनदासजी श्रीनृसिंहमन्दिरसन्निधौ पठनार्थं वैष्णव भरथदास । महाराजाधिराज श्री सवाई पृथ्वीसिंहजीराज्ये । शुभं भवतु । कल्याणमस्तु । OPENING: 3923. रघुवंश-टीका ओं नमः । श्रीगणेशाय नमः । सकलपण्डितचक्रचक्रवर्तिपण्डित श्री १०८ श्रीसुग्यानसागरगरिणचर्णकमलेभ्यो नमः । वागर्थेति । कवीनां स्थितिर (रि)यं, कवयः शास्त्रादौ शास्त्रारम्भे विशिष्टेष्टदेवता नमस्कृत्याशीर्वस्तुनिर्देशान् विदधति इति हृदि कृत्वा कवि: श्रीकालिदासः शास्त्रादी काव्यरचनायां गौरीशंकरयोर्हरिहरयो नमस्कारं कुर्वन्नाह अहं पार्वतीपरमेश्वरौ वन्दे । पार्वती च परमेश्वरश्च पा० अथवा पा रक्षणे पार्वती(ती) पातीति पार्वतीयो(पो) रुद्रः रमा लक्ष्मीस्तस्या ईश्वरः परमेश्वर: पार्वती परमेश्वरश्च पा० अथवा प. पालनपूरणयोः पार्वती पिपति पालयतीति पार्वतीपरो रुद्रः माया ईश्वरो मेस्वरो हरिः पार्वतीपरश्च मेश्वरश्च पा० हरहरी तो तावहं पार्वतीपरमेश्वरी वन्दे । किंवि० पा० जगतः पितरौ गच्छति उद्गच्छति विनश्यतीति जगत् तस्य जगतो विश्वस्य माता च पितरौ प्रादेश्च द्वन्द्वः । पुनः किवि० पा० सम्पृक्ती सम्मिलितो एकत्रीभूतो अर्द्धनारीनटेश्वरत्वेन तो काविव वागर्थाविव० । COLOPHON इति श्रीवाचनाचार्यमुनिप्रभगणिशिष्यधर्ममेरुविरचितायां रघुकाव्यटीकायां वंशप्रतिषेधराज्ञीराज्यनिवेशो नाम एकोनविंशतितमः सर्गः ।१६। सम्पूर्ण । ग्रन्थाग्रन्थ १२००० सहस्रः। Post-Colophonic कवित्त-पंडित परमप्रवीन सुग्यांनसागर गुनधारीय, पदरजसेवक जांनि कुस्यालसागर हितकारीय । रघुकाव्य नी टीक प्रीति करि लेख लिखावी बाचन अर्थहू काज भावसागर मनि भावी दु वसु संवत समै, वन्नि बांण परिमानीय आसोज सुदि एकादसी, भृगुवार इह जानीये ।। १ ॥ इति श्रीमहाकाव्यरघुवंशटीकायां सकलपण्डितशिरोरत्न पं० श्री १०८ श्री समुद्रसागरजी तत्शिष्य पं० श्री १०८ श्री सुग्यांनसागरजी यत्शिष्य चरणसेवीयगणी कुश्यालसागरेण लिपीकृतं मेदपाटदेशे वैराटमण्डले संग्रामगढनगरे तथा टुंकरवोडग्रामे चतुर्थप्रहरे। दुही--बैन नैन . कर थिर रहै, कटिहु बहुत दुखाय । पुस्तिक जतनहु कीजिये, या विधि ग्रंथ लिखाय ॥ १॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy