SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) 103 OPENING CLOSING : COLOPHON: Post-Colophonic (w.) 3926. रघुवंशो 'राघवी' टोकोपेतः ..... पार्वती(ती) पातीति पार्वतीयो(पो) रुद्रः रमाया ईश्वरो रमेश्वरः पार्वतीयश्च रमेश्वरश्च....."ता नैव कदाचन। गर्भधारणपोषाभ्यां तेन माता गरीयसीति वचनात् । कस्यै वागर्थप्रति ..........."प्रतिपत्तिः परिज्ञानं वागर्थप्रतिपत्तिः तस्य । किंभूती तो संपृक्ती सम्मिलितो काविव वागौँ इव वाक् च अर्थश्च वागर्थों शब्दार्थों संपृक्ती मिलितौ स्तः । पुनः किंभूतौ जगतः पितरौ माता च पिता च पितरौ जगतो.... ॥१॥ सन्तानायेति । सा राज्ञी मौलवंशगतैः स्थविरद्धमन्त्रिभिः साद्ध समं विधिवच्छास्त्रोक्तप्रकारेण राज्यमशिषत् पालयामास । किम्भूता भर्तुरव्याहताज्ञा अप्रतिहतादेशाः । पुन: किम्भूता हेमसिंहासनस्था सौवर्ण सिंहासनोपविष्टा । किं कुर्वाणा राज्ञी प्रजानां भूत्यथं लोकानामुदयाय तं गर्भ दधाना सती बभौ शुशुभे । Xxxxx अशिषदिति अत्तिशास्त्यत्तिभ्यश्चेत्यङ् शासिवसिधसीनां चेति षत्वं । अक्लीबे मुष्टिरिति वैजयन्त्यामुक्तत्वान्नोपमादोषः । मन्दाक्रान्तावृत्तम् ।।५७।। इति राघवीवृत्तिः समाप्ता। लिखितं च सकलपण्डितसभाभामिनीभालस्थलतिलकायमानपंडित श्री ५ श्रीजयविजयगणितच्छिष्य-गणिश्रीविनयविजयगणितच्चरणमधुकरेण वीरमहंसेन (वीरविजयेन) स्ववाचनकृते । श्री। संवत् १७२६ वर्षे प्राश्विनमासे शुक्लपक्षे १३ दिने चन्द्रवासरे लेखकपाठकयोः शुभं भूयास्ताम् । लिखिता च गरिणश्रीविनयविजयगरिणशिष्येण वीरमहंसे (विजये)न संवत् १७२६ वर्षे अाश्विनमासे शुक्लपक्षे तृतीयातिथौ शनिवासरे स्ववाचनाय श्रीरस्तु । 3927. रघुवंशमहाकाव्यं सावचूरि ........... भगवतो हरस्याभिधानं कथमभ्यधायि भो विद्वन् भ.... तो प्रोच्यतां । अस्मन्मनसि संशीतिः .. वत्ति । ततः प्रतिवादी वदति स्म । भो सकल. विद्वज्जनचूडामणे समाकर्णय । अत्र कामी-सा। माता सर्वोत्तमत्वात् प्रथमं श्रेष्ठतरा: यदुक्त विपश्चिद्भिः पतिता गुरवस्त्याज्या माता नैव कदाचन । गर्भधारणपोषाभ्यां तेन माता गरीयसी ।१। अत एव जगदम्बाया अभिधानं पूर्वमजल्पि। x x xxxकाविव वागर्थाविव वागर्थी संपृक्तो तौ वर्तेते । कि 'गर्थ० वागर्थपरिज्ञा... ...........॥१॥ ___ राज्ञी मुख्यः वृद्धामात्यैः सह सुवर्णसिंहासनस्थिता सती राज्य शास्त्रोक्तप्रकारेण पालयामास । कि० रा० का तस्या स्खलिताज्ञा, अपरं तं गर्भ उदरगुप्तं बिभ्राणा शुशुभे । किमर्थं प्रजानां समृद्धयर्थम् । कि० प्र० प्रसूतिकालमभिलषतीनां यथा धरित्रीमध्ये न्यस्तं बीजमुष्टिं बिम्राणा शोभते ।। ५७॥ इति श्रीएकोनविंशतितमः सर्गस्य व्याख्या समाप्ता ।श्रीः। OPENING: CLOSING: COLOPHON : Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy