SearchBrowseAboutContactDonate
Page Preview
Page 538
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) 101 COLOPHON: Post-Colophonic: तदीयपट्टेऽजनि वीरसूरियन्मानसे निर्मलदर्पणाभे । निरूपयामास सरस्वतीयं त्रैविद्यविद्यामयमात्मरूपम् ॥१६॥ तस्मादभूत् स य पराद्यनेतां मुनीश्वरः श्रीजिनदेवसूरिः । यो धर्ममारोप्य गुणे विशुद्धध्यानेषुणा मोहरिपुं बिभेद ॥११॥ आद्यनामक्रमेणैवं प्रसर्पति गुरुक्रमे । पुनः श्रीजिनदेवाख्या बभूवुर्वरसूरयः ॥१२॥ + + + तेषां विनेयविनयी बहुभावदेव __ सूरिः प्रसन्न जिनदेवगुरुप्रमोदात् । श्रीपत्तनाख्यनगरे रविविश्ववर्षे, पार्श्वप्रभोश्चरितरत्नमिदं ततान ॥१४॥ + + ग्रन्थः सर्वाग्रमनेन प्रत्येक वर्णसंख्यया । चतुःसप्तत्युपेतानि षट्सहस्राण्यनुष्टुभाम् ॥३०॥ इति श्रीपाश्र्वनाथचरित्रं सम्पूर्णम् । लिखन्तं पूज्य दासूऋषि तस्य शिष लिखन्त दानाऋषि आत्मार्थे सुभं भवत् । संवत् १७५६ समाणे नगरमध्ये असूसुदी द्वादशी तिथि वार सोम। श्रीपार्श्वनाथ चरित्रं संपूर्ण । ग्रंथाग्रंथ छह हजार चउहत्तरश्लोक । 3903 प्रपन्नामृतम् (रामानुजचरित्रम् ) ओं नमः। श्रीमते रामानुजाय नमः । श्रीरंगराजपदपंकजराजहंस रामानुजार्यपदपंकजगराजम् । श्रीशैलवंशकलशाम्बुधिपूर्णचन्द्र श्रीरंगनाथगुरुमन्वहमाश्रयामः ।।१।। + + + कौशिकान्वयसंभूतं कारुण्यामृतसागरम् ।। नृसिंहाचार्यतनयं रामानुजगुरु भजे ॥३॥ नाधीतानि च शास्त्राणि न कृतं गुरुपूजनम् । वक्ष्यामि कृपया विष्णोरनुगृह्णन्तु देशिकाः ॥४॥ इति श्रीप्रपन्नामृते श्रीरामानुजचरिते श्रीपराशरभट्टाचार्य-श्रीवेदान्तिसंवादे गोदारंगेश्वरविवाहकल्याणकथनं नाम नवतितमोऽध्यायः ।।१०॥ इति श्रीप्रपन्नामृतकथानकं संपूर्णम् । ___संवत् १८३२ शाके १६९७ का प्रवर्त्तमाने मासोत्तममासे आषाढमासे शुक्लपक्षे तिथी नवम्यां ६ भृगुवासरे लिखितं जोसी रघुनाथ सवाई जयपुरमध्ये । लिखायतं महंत OPENING: CLOSING : COLOPHON: Post-Colophonic Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy