SearchBrowseAboutContactDonate
Page Preview
Page 537
Loading...
Download File
Download File
Page Text
________________ 100 OPENING: CLOSING : Catalogue of Sanskrit & Prakrit Manuscripts Pt. II-B ( Appendix) यं विद्यारण्ययोगी कलयति कृपया तत्कृतो दीपिकायां, Jain Education International स्वैरं नीराजितोभूदतिस रसकथः पञ्चम: सर्ग एषः ॥ 3902. पार्श्वनाथचरित्रम् श्रीजिनाय नमः | नाभेयाय नमस्तस्मै यस्य क्रमनखांशवः । मोलो दधति नम्राणां मङ्गल्यामक्षतश्रियम् ॥१॥ + + + + नमोस्तु गुरुचन्द्राय यत्करस्पृष्टमूर्द्धनि । आविर्भवति भव्येऽस्म ( श्म) न्यपि वाक्यसुधारसः ||८|| + + निबद्धमष्टभिः सर्गेः संबद्ध दशभिर्भवैः । चरितं कीर्त्तयिष्यामि श्रीमत्पार्श्वजिनप्रभोः ॥ इति श्रीकालिकाचार्य सन्तानीयश्रीभावदेवसूरिविरचिते श्रीपार्श्वनाथचरिते [म] सर्गे भवाङ्क भगवद्विहारनिर्वाणवर्णनो नाम अष्टमः सर्गः । ग्रंथाग्रंथ ३४ । सम्पूर्णमिदं श्रीपार्श्वनाथचरित्रम् | कलिकुण्डे मथुरायां स्तम्भनके चारुवप्रशंखपुरे । नागहृदे लाटह्रदे स्वर्णगिरिप्रमुखतीर्थेषु ॥ १ ॥ + + ग्रासीत्स्वामिसुधर्मसन्ततिभवो देवेन्द्रवन्द्यक्रमः, श्रीमान् कालिकसूरिरद्भुतगुणग्रामाभिरामः पुरा । जीयादेष तदन्वये जिनपतिप्रासादतुङ्गाचल भ्राजिष्णुर्मु निरत्न गौरव निधिः खाण्डिल्यगच्छाम्बुधिः ||५|| तस्मिश्चान्द्रकुलेऽभवत्कुवलयोद्बोधै कबन्धुर्यं शो ज्योत्स्नापूरितविष्टो विधुरिव श्रीभावदेवो गुरुः । यस्याख्यानसमानमेष बहुसेव्यो वक्ष ( क्ष्य) मारगोऽधुना गच्छेऽगच्छतुच्छगूर्जरभुवि प्रष्टा ( श्रेष्ठा) प्रतिष्ठामिमाम् ॥ + + + श्री मांस्ततो विजयसिंह गुरुमुनीन्द्र मुक्तावली विमलनायकतां वितेने । द्योतिस्तदुज्ज्वलतरं विकिरन् धरित्र्यां चित्र' नयस्तरलतां कलयांचकार ॥७॥ + + For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy