SearchBrowseAboutContactDonate
Page Preview
Page 536
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute (Jodhpur Collection) CLOSING : (f. 32) (f. 34) OPENING : CLOSING : COLOPHON: Post-Colophonic OPENING : CLOSING : इति श्रीपरमहंसपरिव्राजकाचार्य श्रीसरस्वतीतीर्थविरचितायां कुमारसम्भवटीकायां चतुर्थ सर्गः । तथेति । सवितुर्गभस्तिभिः किरणैः तथा तेनोक्तप्रकारेण अभितस्या इदरी नदीयं सुनरं कमलश्रियं दधौ । तत्र मम्लो सारवत्वादित्यर्थः । किंभूत मुखस्य दीर्घयोरपाङ्गयोः केवलनेत्र" 3888. जयवंशमहाकाव्यम् श्रीगणेशाय नमः । प्रणम्य मातापितरी गुरूणां शुभं पदाम्भोरुहयुग्ममस्मि । वंशावलीं श्रीजयसिंहनाम्नो महीपतेः शासनया प्रवच्मि ॥ | १ || सीतारामेण कविना निर्मितस्तीव्र बुद्धिना । जयवंशोऽयममलः कस्य हर्षाय नो भवेत् ॥ ५०॥ तातो यस्य पराजितामरगुरुः श्रीलक्ष्मणाख्यः सुधी र्माता यस्य सती सतीव्रतपरा यद्भ्रातरावग्रजी । स्तः स्वताधिपदाद्ययजंतजयतिप्राग्वत्ति रामाभिधौ Jain Education International रामस्यास्य कृती कवेरिह गतः संख्योनविंशोऽसकी ॥ १५१ ॥ इति श्रीजयवंशे महाकाव्ये रामाभिधाकृतौ जयसिंहवर्णनं नाम एकोनविंश: सर्गः ॥ १६ ॥ महा सुदि १५ सं० १९४१ 3899. नैषधीयचरितमहाकाव्य 'दीपिका' टीका श्रीसूर्याय नमः । 99 यावदागम्यते । अथ च राजा स्वयंवरोत्सवाय नृपान् यावत् प्रतीक्षते श्रानययते वा तावदेव नारदः नराणां समूहो नारं तद् द्यति खण्डयति कलहकारित्वात् नारद''' द्र दिदृक्षुः अधर्मजुगुप्सुरितिवत् समासः स्वर्गं जगाम । अस्मिन्सर्गे स्वागतावृत्तं स्वागतेति रणस्वागतेति रनभाद् गुरुयुग्मां नात्र चित्र । पर्वतो महर्षिः शैलश्च तनुत्यौ ॥१॥ श्रीहर्ष | श्रीश्च विजयश्च प्रशस्तिश्च तासां रचना निर्माणं तस्य जनकस्य यद्वा श्रीविजयो नाम राजा कश्चित् तस्य प्रशस्तिः या रचना ग्रन्थविशेषस्तज्जनकस्य, यद्वा विष्णोः श्रीविजये प्रशस्तिरचना तज्जनकस्येत्यर्थः । वीरसेनसापत्ये वैरसेनिः प्रत इञ इतीन्प्रत्ययः । शेषं स्पष्टम् ।। १३८ || यं प्रासूत त्रिलिनक्षितिपतिस्तताराधितांघ्रिः स्वयंभूः, पति प्र (प्री) कसीमा सुकविनरहरि नालमायं च माता । For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy