SearchBrowseAboutContactDonate
Page Preview
Page 535
Loading...
Download File
Download File
Page Text
________________ 98 Catalogue of Sanskrit & Prakrit Manuscripts Pt. II-B (Appendix) CLOSING : COLOPHON: Post-Colophonic व्रजेति । पाण्डुपुत्रोऽर्जुनः निजगृहं स्वमन्दिरं गत्वा सादरं धर्मसूनुं ननाम नमश्चक्रे । किम्भूतः सः धृतजयलक्ष्मीः धृता जयलक्ष्मीर्येन सः। पुनः किम्भूतः इति भवेन महादेवेन देवसंधैश्च श्लाघितः स्तुतः यतः पादपद्मानतः सन् यदितोऽस्मच्छका. शात् व्रज गच्छ रिपुलोकं जय । आशीरलंकारः ।।४।। इति श्रीएकनाथभट्टविरचितायां प्रसन्नसाहित्यचन्द्रिकायां किरातार्जुनीयव्याख्यायां अष्टादशः सर्गः ।१८। सम्पूर्णोऽयं ग्रन्थः अष्टादशसर्गाः । संवत् १६११ वर्षे श्रावणमासे कृष्णपक्षे तिथौ पर्वण्यां नवमी भोमवासरानुत्तायां लिखायितं भट्टजी श्रीहरिवलभजी जनकुलालजीशर्मभिः द्विजेन्द्रः। लिखिकृतं चिरं. जीव रामनारायणेन नगर तलवासमध्ये । श्रीरस्तु । कल्याणमस्तु । शुभं भूयात् । श्रीकेशवचरणसन्निधौ पत्तनपुरनिवासिनोऽयं ग्रन्थः समाप्तः संपूर्णम् । 3884. कुमारसम्भवकाव्यम् 'अर्थदीपिका'टीकोपेतम् ..... त्या अधीरविप्रेक्षितं चकितविलोकनं मृगांगनाभ्यः हरिणीभ्यः गृहीतं नु मृगांगनाभिः मृगीभिः ततः पार्वत्या गृहीतं नु अभ्यस्तं नु । कथंभूतं अधीरविप्रेक्षितं प्रवातनीलोत्पलनिर्विशेषं प्रवाते प्रभूत]वातस्थले यन्नीलोत्पलं ततो निर्विशेषं निर्भेदं तत्सद्दशमिायर्थः । कथंभूतया तया आयताक्ष्या विशालनेत्रया तत इति पञ्चम्यास्तसिल । अत्र प्रेक्षितस्य परस्य परस्परग्रहणोत्प्रेक्षणादुत्प्रक्षेति ॥४८॥ [द्वितीयसर्ग ] प्लुदकाश्यपगोत्रो यो विष्णुदाससुतोऽकरोत् । कुमारसम्भवे टीकां हरिदासोर्थदीपिकाम् ॥ श्रीवाग्वादिन्यै नमः। इति श्रीमत्परमपण्डितविष्णुदासात्मजहरिदास-पण्डितविरचितायां कुमारसंभवकाव्यार्थदीपिकायामष्टमः सर्गः । संवत् १७१४ कात्तिक वदि सप्त ७ सोम तथा मधुपुरीमध्ये लिखितं रघुनाथेन ब्रह्मचारिण।। श्रीरामाय नमः । OPENING: (f. I2) CLOSING: COLOPHON : Post-Colophonic OPENING (f.3) 3886 कुमारसम्भवकाव्यं सटीकम् ......नि मुक्ताफलानि प्रथितानि लोके तेषां तु शुक्त्योद्भवमेव भूरि ॥६॥ न्यस्तेति । यत्र यस्मिन् पर्वते कुञ्जरा इव बिन्दुभिः शोणाः अरुणा: उपमानानि सामान्यवचन इति समासः । भूर्याणां त्वचः वल्कलानि धातुरसेन लोहितधातुद्रवेण न्यस्तानि लिखितानि अक्षराणि यासु ताः सत्यः विद्याधराः खड्गुरिणकोजनानि विद्याधरिणः जीमूतवाहनादयः तेषां सुन्दर्यः तासां अनङ्गस्य कामस्य लेखः लिखनं चित्ररूपेण निर्माणं तरिक्रया तद्व्यापारेण उपयोगत्वं प्रयोजनत्वं व्रजन्ति । xxxx xx+ निजानुरागस्य मालिन्यसूचनार्थ कल्पविशेषसूचनार्थमिति द्रष्टव्यम् । पद्म बिन्दु लं स्यादित्यमरः ।।७।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy