________________
Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection)
Post-Colophonic
OPENING :
CLOSING:
COLOPHON :
OPENING:
देवतानां समाजे हि कथिता शंकरेण सा । रामायणं त्वमराख्यमेवं लोके प्रकाशितम् ||५५||
Jain Education International
ते श्रीशंकरकृते श्रमररामायणे सीतारामरत्नमञ्जूषायां पाश्चात्य देशीयानां राज्ञां कन्याभिस्सह श्रीरामचन्द्रस्य विवाहवर्णनो नाम द्विषष्टितमः सर्गः । ६६ ।
संवत् १९२५ समये अाषाढ शुक्लपक्षे तिथो ४ बुधवासरे लिखितं श्रीरामजानकी सरन पं० श्रीवोझा कासीपरसाद शुभस्थान वडो गाउः । श्रीजानुकीरमरण कीजं । शुभमस्तु ।
3867. किरातार्जुनीयं सटीकम् श्रीगणेशाय नमः |
97
तदनु गणा: किमकार्षु:, प्रथेति । श्रथानन्तरं तत्र संग्रामे भूतानि स्थावरजंगमात्मकानि वार्त्तनः अपत्यं वार्त्तघ्नः अर्जुनः तस्य शरेभ्यः तत्रसुः त्रासं प्रापुः । सा चमूश्च दिश: भेजे परित्यक्तमहेष्वासा इषवः अस्य एभिस्ते इष्वासः प्रायुधानि हि भयात् पलाय्य दिशः शिश्रिय इत्यर्थः । शरेभ्य इति भयहेतुपंचमी ॥ १॥
संपश्यतामिति । तत्त्वयमिथि मुनीनां अंगानि चिरं रोमांचं बिभरीबभूवुः । कथम्भूतानां क्षितिपतेः राज्ञः पुत्रस्यभ्य वीर्यं पश्यती । कीदृशां पूर्वोक्तप्रकारेण शिवने वितत्यमान विस्मार्यमाणं । कथंभूतस्य लक्ष्मीवतः शोभावतः .. "न पूजितं । पुनः कीदृशं 'स्रं प्रहर्षातिशयो [क्ति | थनम् ॥ ५३ ॥ इति किरातार्जुनीयटीकायां पंचदशः सर्गः समाप्तः । शुभमस्तु ।
3868. किरातार्जुनीयं प्रसन्नसाहित्यचन्द्रिका' टीकासहितम्
श्रीगणेशाय नमः ।
यः साक्षादीक्षते सर्व हस्तामलकवज्जगत् । नमस्तस्मै महेशाय सोमाय त्रिगुणात्मने ॥ १ ॥
X
X
X
श्रीमानुद्भटपण्डितेन्द्रवसुधादेवाग्रणीविश्वदङ्,
माता यं सुषुवे च सुप्रियगुरण श्रीएकनाथः सुधीः । छन्दोऽलंकृतिरीतिभावगुणवित् स्पष्टं किरातार्जुनी
यं काव्यं विशदीकरोति पदशो व्याख्याय व्युत्वित्सवे ||५|| गहनार्थदुर्विगाहं भारविकाव्यं सुबोधममलधियः । कत्तु टीका क्रियते 'प्रसन्नसाहित्यचन्द्रिका' नाम्नी ॥ ६ ॥ ॥ ये सन्ति सन्तः प्रयासविज्ञाः काव्ये गुणज्ञाश्च मनीषिणो ये । तेषां मुदे वास्तु नवस्तथापि यत्नो ममायं सफलः किमन्यैः ॥ ७॥
For Private & Personal Use Only
www.jainelibrary.org