SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ 96 Post Colophonic OPENING : (onf. 2) CLOSING (Ww. ) CLOSING (Ct· ) Catalogue of Sanskrit & Prakrit Manuscripts Pt. II-B ( Appendix) COLOPHON : OPENING : CLOSING : Jain Education International संवत् १८१३ वर्षे आषाढ वदि ११ बुधे लिखितं याज्ञिक श्रवदीध्य | व्यासः तथा - 3852. षडङ्गमन्त्रा 'दीपिका' टीकायुताः ********* सान्वयः शूद्रसमः पात्रतां न प्रपद्यते ॥ १४॥ वेदस्याध्ययनं सर्वं धर्मशास्त्रस्य चापि यत् । जानतोऽर्थं सत्सर्वं तुषाणां कण्डनं यथा ॥ १५ ॥ यथा पशुर्भारवाही न तस्य भजते फलम् । द्विजस्तथार्थानभिज्ञो न वेदफलमश्नुते ||१६|| वृजनाथ ज्ञाति त्वमिमा प्रोषधीः सोम विश्वास्त्वमयो अजनयस्त्वङ्गाः । त्वमातथोर्वन्तरिक्षं त्वं ज्योतिषाचितमोववर्त्यः ||१५|| त्वमिमा इति । हे सोम इमाः विश्वाः सर्वा प्रोषधीस्त्वंकारः छान्दसः रायो धनस्य सांगरि युध्यतिर्गमिति कर्मणां मध्ये पठ्यते श्रन्तर्भावितण्यर्थो गृह्यते । तेन अभियुष्म अभिगमय देहीत्यर्थः । एवं दानप्रवृत्तं त्वां कश्चित् प्राततंथ प्रतिबध्नीयात् तनति प्रतिवधार्थः । कुतस्त्वमेव मुच्यसे इति केचित् । यतस्त्वं वीर्येण स्वकीयवीर कर्मणा ईयिषे ईश्वरोसि उभयलोकप्राप्त्यर्थ चिकित्सयाध्ययगमं कुरु । गविष्ठी गोशब्देनात्र मुख्यलोक उच्यते तथा च स्वर्गेषणीया प्रभूता प्रचिकित्सा यथा स्वर्गं पश्यामः तथा कुर्विति वाक्यार्थः । इति श्रीमहामहोपाध्यायश्रीशत्रुघ्नविरचितायां मन्त्रार्थदीपिकायां नवग्रहादि - मन्त्रव्याख्यानपरिच्छेदः समाप्तः । हलायुधे ये उवटेऽपि चार्थास्ततो विधेयो न हितावलेपः । रत्नाकरे किं मरण्यो न संति ततः समाकर्षति यः स धन्यः ॥ 3857. अमररामायणम् श्री कनक भवन बिहारिणी विहारिणौ विजयेतेतराम् । भरद्वाज उवाच- -श्रीरामजानकी जु For Private & Personal Use Only नित्यं दाशरथेर्धामाsयोध्याख्यं वरिंगतं त्वया । नारदो वाल्मीकि (प्रा) ह ब्रह्मलोकं गमिष्यति |१|| अत्र जाता मदीयान्तः कर्णे शङ्का गरीयसी । त्वन्निवर्तयितुं शक्तो रामतत्त्वविदां वरः ॥ २ ॥ कदाचित् याज्ञवल्क्येन कृतसंशयमानसः । शिव शिष्येनात्म शिष्यस्तयोक्त्या हि समाधितः ॥५४॥ www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy