SearchBrowseAboutContactDonate
Page Preview
Page 528
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) 91 OPENING: CLOSING : COLOPHON: Post-Colophonic 3765. दक्षिणकालिकार्चनपद्धतिः श्रीगणेशाय नमः। अथ दक्षिणकालिकापद्धतिलिख्यतेश्रोम् । नभः कर्पूरगौराय कैलाशाचलवासिने । गौरीकण्ठग्रहानन्दनिष्पन्दायान्धकद्विषे ।।१।। उत्पत्तिस्थितिसंहारकारिकां जगदम्बिकाम् । देवतां कालिकादेवीं चिदानन्दस्वरूपिणीम् ।।२।। ... ... ... ... ... ... ... ... ... कालिकापूजनविधि प्रवक्ष्यामि सविस्तरात् ॥३॥ इति श्रीदक्षिणाकाल्या निगमागमसागरात् । गुर्वनुक्रमरोधेन चैतन्यगिरिणोद्धृता ।।१।। इति श्रीदक्षिणकाल्या अर्चनपद्धति संपूर्णम् । संवत् १८५२ वर्षे माघकृष्ण १३ शनिबासरे लिखितं दधीच स्यो (शिव)नाथ सहरमध्ये तेल्याक देहर रह छ । लिखीतं ....... आत्मपठनार्थ । शुभं भवतु । 3772. पञ्चदशीययन्त्रविधिः अथ पंदरा का जंत्रविधि लिख्यते । अथातः संप्रवक्ष्यामि भुवनेशि ब्रह्मविद्यया । यन्त्रपञ्चदशं प्रोक्तं त्रैलोक्यस्यापि दुर्लभम् ॥१॥ अक्षताफूलपुष्पादि पूजामन्त्रजपस्तथा । सर्वकार्यकरं यन्त्रं महादेवस्य प्राज्ञया ॥२७॥ इति 3773. परादेवताचक्रार्चनविधिः श्रीवरदमूतिर्जयति । अथ पुष्पाञ्जलिमादाय श्रीनाथादिगुरुत्रयं पठित्वा । शिवे शिवसुललितामृततरंगगन्धोल्लस नवावरणदेवते नवनवामृतस्यन्दिनः । गुरुक्रमपुरस्कृते गुणशरीरनित्योज्ज्वले षडङ्गपरिवारिते कलितये हि(त एष)पुष्पाञ्जलिम्()॥१॥ हरपुरवासी मिश्रोपाव्हश्शाण्डिल्यगोत्रजो विद्वान् । धर्मेश्वराख्य प्रासीद् बभूव तस्माज्जगन्नाथः ॥१॥ तत्पुत्रेण सुतंतत्रा(सुतंत्रता)मनुविदा वामान्यमार्गाश्रितः, श्रीमच्छीपरदेवतार्चन विधिः श्रीनाथपादाज्ञया। OPENING: CLOSING: OPENING: CLOSING: For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy