________________
92
Catalogue of Sanskrit & Prakrit Manuscripts Pt. II-B (Appendir)
COLOPHON:
OPENING :
CLOSING:
स्वल्पः शर्म परशुरामकरामकृतसूत्रादर्चनाविन्मुदे (?)
श्री पृथ्वीधरसंज्ञकेन लिखितः कुर्यात् त्रिलोकीनृणाम् ॥२॥ इति श्रीश्रीपरदेवताश्रीचक्रार्चनविधिस्समाप्तः शुभं भूयात् छ
3787. पुरश्चरणचन्द्रिका
ओं श्रीगोपालाय नमः । प्रणम्य जानकीनाथं देवेन्द्राश्रमधीमता ।
क्रियते मन्त्रयन्त्राणां पुरश्चरणचन्द्रिका ।। अशेषशास्त्राम्बुधिपारदृश्वा विशेषतो मान्त्रिकचक्रवर्ती ।
उपासकानां हितहेतुभूता पुरस्क्रियां यो विशदीकरोति ॥२॥ तन्त्राणि जैमिनिकणादपतञ्जलीनां,
श्रीव्यासगौतमसदाशिवपाणिनीनाम् । सांख्यस्य चापरगुरोः कवितां स्मृति यो,
वदं च वेदकृपया रघुनन्दनस्य ॥ तेनेयं ग्रथिता माला वाक्पुष्पैरथ तन्वता। कण्ठे विभूषणं भूयाद् रघुनाथापिता सती ।। इति सकलमन्त्राणां पुरश्चरणचन्द्रिकाम् ।
सर्वागमानुसारेण श्रीदेवेन्द्राधमोऽकरोत् ।। इति श्रीपरमहंसपरिव्राजकाचार्यश्रीविबुधेन्द्राश्रमपूज्यपादशिष्यश्रीदेवेन्द्राश्रमविरचितायां पुरश्चरणचन्द्रिकायां होमतर्पणाभिषेकप्राप्तमार्जनः समाप्तः ।
3788. पूजारत्नम्
श्रीगणेशाय नमः । गुरुकृपावशतः पदमद्भुतं प(य)दभिषिक्ततनुः प्रतिपद्यते । निखिलमन्त्रगणाधिपतीनहं हृदि भजामि सदैव सशांभवान् ॥१॥
मतिशाणोल्लीढरूपसत्यानन्देन धीमता ।
पूजारत्ने मयूखोऽयं स्फुट[:] पञ्चदशोऽभवत् ।। इति श्रीपूजारत्ने त्रिंशो मयूखः संपूर्ण समाप्तः । ३०। शुभमस्तुत राम् । संवत् १६२८ । श्री।
3792. महात्रिपुरसुन्दरीनित्यार्चनपद्धतिः क्षपि कूपि परितः जलं क्षिपेत् इतिमध्यविधिः । मूलमुच्चार्य श्रीपरदेवतापादुका साङ्गां सायुधां सपरिवारां तर्पयामि नम इति त्रिवारं तर्पयेत् ह्रां ह्रीं हस इत्यनेन सूर्याय अघं दत्वा त्रिवारं संतर्प्य नमस्कृत्य विसृजेत् ।
COLOPHON:
OPENING :
CLOSING: .
COLOPHON: Post-Colophonic
OPENING : (on f 4)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org