SearchBrowseAboutContactDonate
Page Preview
Page 527
Loading...
Download File
Download File
Page Text
________________ ____90 90 Catalogue of Sanskrit & Prakrit Manuscripts Pt. II-B (Appendix) OPENING: 3755. गोपालमन्त्रलघुपद्धतिः श्रीगणेशाय नमः। प्रोम् । समुद्रमेखले देवि पर्वतस्तनमण्डले । विष्णुपत्नि नमस्तुभ्य पादस्पर्श क्षमस्व मे ।। इति पृथिवीं संप्रार्थ्य दक्षिणपादपुरस्सरं बहिर्गच्छेत् । ततः सिद्धो भवेन्मन्त्र इति विविक्तदेशे गोमयेनोपलिप्ते चैलाजिनकुशोत्तरे आसने स्वस्तिकासने प्राङ्मुख उपविश्य मूलेन प्राणायामत्रयं कृत्वा ऋष्यादिन्यासान् विधाय ओं प्रद्येत्यादि अमुकमंत्रः। इति श्रीगोपालमन्त्रः लघुपद्धतिः शुभम् । CLOSING : COLOPHON : OPENING: 3761. त्रिपुरार्चनविधिः श्रीगणेशाय नमः। पूर्णानन्दपदारविन्दमकरन्दास्वादने लोलुपो नित्यां श्रीत्रिपुरां[परा] परमयीं ध्यायन्नमन् चेतसा। कुर्वेऽहं दिनपूर्वमध्यचरमे काले प्रयुक्तां सदा । सन्ध्यां पातकनाशिनी बुधवरः श्रीबुद्धिराजः सुधीः ॥१॥ पुनः पूर्ववद् दृप्त्या (ऋष्या)दि विधाय मानसः संपूज्य गुह्यति निवेदयेत् पूर्ववत् तर्पयित्वा नाथस्तोऽस्तो..........."तस्तुवीत । इति मन्त्रपारायणम् । CLOSING: OPENING CLOSING: 3762. त्रिपुरार्चनमञ्जरी श्रीगणेशाय नमः । मान्त्रिकाणां प्रकाशाय गृहीत्वा स्वगुरोर्मतम् । ज्ञानानन्देन रचिता त्रिपुरार्चनमञ्जरी ॥१॥ विद्यापञ्चदशाक्षर्याः किञ्चिन्न्यासनिरूपणम् । संक्षेपं जपपक्षस्य पञ्चमे कुसुमे कृतम् ॥१॥ इति विमर्शचरणसेवकेन शिवशंकरादम्बोदरजेन श्रीगौडजातीयगदापरभट्टाचार्येण विरचितायां त्रिपुरार्चनमञ्जयां ब्रह्मविद्यायाः पञ्चदशाक्षर्या न्यासविधि-जपविधिनिरूपणं नाम पञ्चमं कुसुमम् ।। समाप्तोऽयं न्यासखण्डः । संवत् १९०६ का चैत्र शुक्ल १० सौम्यवासरे । शुभं भवतु । COLOPHON : Post-Colophonic Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy