SearchBrowseAboutContactDonate
Page Preview
Page 526
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) 89 OPENING CLOSING: COLOPHON : OPENING: CLOSING: 3746. उत्तरवारुणीकल्पः उत्तरवारुणोकल्पं व्याख्यायते । उत्तरवारुणी नागार्जुनी क्षीरलता स्मृता । मेषशृङ्गी सहस्रास्य[7] स्मृता निगडभञ्जिका ।। __ शत्रू च्चाटनं करोति । उत्तरवारुणीमूलं दुष्टो...."लान् परिजपेत् पश्चात् वार ७ मध्ये खाने दीयतेऽवश्यं सर्वकार्याणि करोति । उत्तरवारुणीकल्पं समाप्तः ॥श्री:।। 3750. गायत्रीकल्पः ॥ श्रीगणेशाय नमः ।। अथ विश्वामित्रगायत्रीकल्प लिख्यते -अथ नित्यविधानम् प्रातरुत्थाय कर्तव्यं यद्विजेन दिने दिने । तदहं संप्रवक्ष्यामि द्विजानामुपकारकम् ॥१॥ महो देवी महादेवी दिया (वा) सन्ध्ये सरस्वती। अजरे अमरे चैव ब्रह्मयोनि (ने) नमोस्तु ते ॥२॥ इत्युक्ता (क्त्वा) योनिमुद्रां प्रदश्य देवीगायत्री वशिष्ठशापाद् विमुक्ता भव ॥३॥ ___ इति श्रीविश्वामित्रकल्पे ब्रह्मशाप-विश्वामित्रशाप-वसिष्ठशापविमोचन समाप्तः सम्पूर्णम् । लिखायितं भटजी श्रीहरिवलभजी जनकुलालजीशर्मभिः । लिखितं चि० रामनारायणेन । 3753. गोपालपटलः श्रीगोपालाय नमः । ओं । श्रीगोपीजनान्ते प्रवदेद् वल्लभायाग्निसुन्दरीम् । अयं दशाक्षरो मन्त्रो दृष्टादृष्टफलप्रदः । पथ पूजाप्रकरणम् कृष्णाय पदमाभाष्य गोविन्दाय ततः परम् । गोपीजनपदस्यान्ते वल्लभाय द्विवा (ठा) वपि ॥ विनियुक्तावशिष्यस्य प्रदानं व्यञ्जनं ददौ । स्पष्टा कृत्यासनं चैव सतां निन्दास्तुतां स्तुतिः ।। गुर्वमानं निजस्तोत्र देवतानिन्दनं तथा।। अपराधास्तथा विष्णोत्रिंशत्परिकीर्तिताः ।। इति श्रीगोपालपटलं संपूर्ण समाप्तम् । COLOPHON: Post-Colophonic OPENING : CLOSING: COLOPHON : Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy