SearchBrowseAboutContactDonate
Page Preview
Page 525
Loading...
Download File
Download File
Page Text
________________ 88 OPENING: COLOPHON OPENING : CLOSING : Catalogue of Sanskrit & Prakrit Manuscripts Pt II-B ( Appendix) COLOPHON : Post Colophonic : Jain Education International इति शुभमस्तु । जयति श्रीमती विद्या त्रिपुरा सर्वसाक्षिणी । यत्स्वातन्त्र्यादेव चेदं जगद्भात्यात्मदर्पणे ॥२॥ X X अभिवन्द्य गुरून्भक्त्या बालानां बोधसिद्धये । करोम्यागमतत्त्वानां संग्रहं विदुषां मुदे ॥ १०॥ कुलज्ञानार्णवोद्भूतः परमानन्दमूलकः ॥ सौभाग्य रत्नांन (ब्रु) जातो दक्षिणामूर्ति सेवितः ॥ १ ॥ गुरूक्तिकाण्डः सौभाग्यप्रपञ्चोद्योतपल्लवः । रामपक्षाङ्कजलधिमितातीताब्दके कलौ ॥२॥ माधवे सितपञ्चभ्यां श्रीकाशीनगरे शुभे । श्रीयादवनन्दनाथपादपद्मानुजीविनां ॥३॥ माधवानन्दनाथेन रामेश्वरनिवासिना । उद्भावितोयं सौभाग्यकल्पद्रुम इहेष्टदः || ४ || ललितायाः प्रीतयेऽस्यैतत् स्कन्धाष्टकविराजितः । X X चवाहं मन्दमनीषः क्व श्रीदेव्याः सभाजनादिविधिः । हन्त सतामनुकम्पा मूकेऽप्यतिवाग्मितां समादिशति ||३|| श्री सौभाग्यकल्पद्र ुमे परिशेषविधिनिरूपणं नामाष्टमस्कन्धः X X 3743. सौभाग्य रत्नाकरः श्रीगणेशाय नमः | प्रारम्भ भरणे भंगे यन्मदस्यन्दबिन्दवः | कारणानि प्रपञ्चस्य तं वन्दे वारणाननम् ||२|| X X X For Private & Personal Use Only समाप्तः सच्चिदानन्दनाथांघ्रिसरोजद्वयषट्पदः ॥ श्रीविद्यानन्दनाथोऽयं वीतरागो विविक्तधीः ॥ ५ ॥ श्रीनाथपादुकापोतं चतुर्वर्गफलामृतम् । प्रकाशयामि सौभाग्य रत्नाकरमतिस्फुटम् ||६|| श्रीविद्यानन्दनाथन शिवयोः प्रियसूनुना । कृते सौभाग्यरत्नाब्धौ तरङ्गो ह्य कविंशतिः ॥ २१ ॥ इति श्रीसच्चिदानन्दनाथचरणारविन्दद्वन्द्वान्तेवासिना श्रीविद्यानन्दनाथेन विरचिते सौभाग्यरत्नाकरे एकविंशतितमस्तरंगः ॥ २१ ॥ शुभं भवतु | कल्याणमस्तु । श्रीरस्तु । संवत् १६२७ www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy