________________
Rajasthan Oriental Research Institute (Jodhpur Collection)
87
प्रत्यद्भ तो गुणगणः प्रथितो धरण्यां,
श्रीभारतो बहुलदानरतो बभूव ।।१६।।
तत्सूनुः परिपन्थिमन्थिविलसद्वीरोऽतिधीरो रणे,
वल्गत्तुङ्गतरंगनिष्ठुरखुरक्षुण्णक्षमामण्डलः । दानाम्भःशमिताधिनरच्य (नैस्स्व) दहनः ख्याताभिधानः क्षिती,
रेश्वरो निरुपमो राजोत्तमो राजते ॥२२॥ xx आसीत्त स्य गुरोगुरुर्गुणगणमन्त्राब्धिपारङ्गमः, .
श्रीगोस्वामिजगन्निवास इति सन्नाम्ना जगद्विश्रुतः । यस्याज्ञावशवर्तिनः क्षितिभुजस्ते तेऽभवन् भूरिशो,
येषां कीत्तिरतीव भाति भुवने दाने कृपाणेऽपि च ॥३३॥ ज्येष्ठस्तस्य सुतो जनोदितशिवानन्दाभिधानः क्षिती,
___ श्रीविद्याचरणारविन्दयुगलध्यानकतानोऽनिशम् । वेषीसिंहनपेण धर्मकलितस्वान्तेन संप्रार्थितः,
तत्प्रीत्यै वितनोति धार्मिकजनश्रव्यं निबन्धोत्तमम् ॥३६॥ गुरुचरणसरोजानुग्रहप्राप्तबोधः,
श्रवणजनितभक्तस्वान्तभूरिप्रमोदः। निखिलमनुरहस्योद्बोधकोऽयं निबन्धो,
__ जयतु जगति नाम्ना सिंहसिद्धान्तसिन्धुः ॥३७॥ CLOSING & इति श्रीगोस्वामिजगन्निवासात्मजगोस्वामिश्रीशिवानन्दभट्टविरचिते सिंहसिद्धान्तCOLOPHON: सिन्धौ द्विनवतितमस्तरङ्गः।१२।
प्रोक्तं गणेशप्रमुखामराणामुपासनाया निखिलं विधानम् । विलोक्य तच्चेतसि साधकानामात्मन्यमन्दो भवतात् प्रमोदः ।।२।। चन्द्रवन्हितुरगैकसम्मिते (१७३१) वत्सरे सहसि शुक्लपक्षती ।
शीतरश्मिसितवासरे शुभे ग्रन्थ एष परिपूर्णतामगात् ॥२॥ Post Colophonic संवत् १८२५ वर्षे प्रौदुम्बुरज्ञातीयेन राजाधिराजधीमज्जयसिंहतनूजश्रीमन्माध[व].
सिंहोपन्हरेण स्वात्मावलोकनार्थं लिखापितं पुस्तकमिदं श्रीमज्जयसिंहनिमिते जयनगराख्ये शुभपत्तने लेखोऽयं लेखकत्रयाणाम् श्रीः श्रीः
3742. सौभाग्यकल्पद्रुमः
श्रीगणेशाय नमः। प्रणमामि गणाध्यक्षमन्तरायगणात्मकम् । विधीन्द्रप्रमुखैः पूज्यमन्तरायान्तहेतवे ॥१॥
OPENING:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org