SearchBrowseAboutContactDonate
Page Preview
Page 524
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute (Jodhpur Collection) 87 प्रत्यद्भ तो गुणगणः प्रथितो धरण्यां, श्रीभारतो बहुलदानरतो बभूव ।।१६।। तत्सूनुः परिपन्थिमन्थिविलसद्वीरोऽतिधीरो रणे, वल्गत्तुङ्गतरंगनिष्ठुरखुरक्षुण्णक्षमामण्डलः । दानाम्भःशमिताधिनरच्य (नैस्स्व) दहनः ख्याताभिधानः क्षिती, रेश्वरो निरुपमो राजोत्तमो राजते ॥२२॥ xx आसीत्त स्य गुरोगुरुर्गुणगणमन्त्राब्धिपारङ्गमः, . श्रीगोस्वामिजगन्निवास इति सन्नाम्ना जगद्विश्रुतः । यस्याज्ञावशवर्तिनः क्षितिभुजस्ते तेऽभवन् भूरिशो, येषां कीत्तिरतीव भाति भुवने दाने कृपाणेऽपि च ॥३३॥ ज्येष्ठस्तस्य सुतो जनोदितशिवानन्दाभिधानः क्षिती, ___ श्रीविद्याचरणारविन्दयुगलध्यानकतानोऽनिशम् । वेषीसिंहनपेण धर्मकलितस्वान्तेन संप्रार्थितः, तत्प्रीत्यै वितनोति धार्मिकजनश्रव्यं निबन्धोत्तमम् ॥३६॥ गुरुचरणसरोजानुग्रहप्राप्तबोधः, श्रवणजनितभक्तस्वान्तभूरिप्रमोदः। निखिलमनुरहस्योद्बोधकोऽयं निबन्धो, __ जयतु जगति नाम्ना सिंहसिद्धान्तसिन्धुः ॥३७॥ CLOSING & इति श्रीगोस्वामिजगन्निवासात्मजगोस्वामिश्रीशिवानन्दभट्टविरचिते सिंहसिद्धान्तCOLOPHON: सिन्धौ द्विनवतितमस्तरङ्गः।१२। प्रोक्तं गणेशप्रमुखामराणामुपासनाया निखिलं विधानम् । विलोक्य तच्चेतसि साधकानामात्मन्यमन्दो भवतात् प्रमोदः ।।२।। चन्द्रवन्हितुरगैकसम्मिते (१७३१) वत्सरे सहसि शुक्लपक्षती । शीतरश्मिसितवासरे शुभे ग्रन्थ एष परिपूर्णतामगात् ॥२॥ Post Colophonic संवत् १८२५ वर्षे प्रौदुम्बुरज्ञातीयेन राजाधिराजधीमज्जयसिंहतनूजश्रीमन्माध[व]. सिंहोपन्हरेण स्वात्मावलोकनार्थं लिखापितं पुस्तकमिदं श्रीमज्जयसिंहनिमिते जयनगराख्ये शुभपत्तने लेखोऽयं लेखकत्रयाणाम् श्रीः श्रीः 3742. सौभाग्यकल्पद्रुमः श्रीगणेशाय नमः। प्रणमामि गणाध्यक्षमन्तरायगणात्मकम् । विधीन्द्रप्रमुखैः पूज्यमन्तरायान्तहेतवे ॥१॥ OPENING: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy