SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ ___86 Catalogue of Sanskrit & Prakrit Manuscripts Pt. II-B (Appendix) सिद्धज्ञानवदि... प्रज्ञाचैतन्यबोधितः । विलासाख्यक्रमेणैव तथा सरस्वतीक्रमाद् भेदबाहुल्यम् । प्रतिमासे पौर्णमासी मासनदक्ष (क्षत्र) संयुता। कुलवारसमायुक्ता सा तिथिः सुन्दरी भवेत् ।। सर्वसंग्रहोऽयम् 3741. सिंहसिद्धान्तसिन्धुः । श्रीमहागणपतये नमः । यस्यांघ्रिद्वयपूजनेन निखिलाः सिद्धि (द्धी) र्लभन्ते नराः वृद्धाः प्राप्य वसन्ति वेश्मसु परास्तेषां समा: सम्पदः । भक्तस्वान्तनितान्तमोहदलने दक्षं विपक्षं वरं, विघ्नानां प्रणमाम्यनारतमहं तं श्रीगणाधीश्वरम् ॥१॥ OPENING : X दृप्यवैरिसमुच्चयक्षयकर:कीत्तिद्युतिद्योतिता _शेषाकाशदिगन्तर: पटुतरः प्राज्ञी (ज्यो)घवित्तार्पणे । राजद्राजसभासभाजितगुणग्रामोऽभिरामो भृशं, भक्तः श्रीनृहरेविभाति भुवने बुन्देलभूपान्वयः ।।७।। यत्पाणी नृहरेः सदैवचरणावानर्चतुः सादरं, दाने चांघ्रियुगं महीदिविषदां प्रक्षालयाञ्चक्र तुः । युद्ध चिक्षिपतुश्च मार्गणगणं हन्तुं परानीकिनी, त्रैलोक्यप्रथितायो मधुकरो राजा स यत्राभवत् ॥१८॥ जना सन्मानदाननिपुणस्तु तदात्मजन्मा, सन्मानसस्थहरिभक्तिरुदारशक्तिः । कौक्षेयकक्षतविपक्षजनो जगत्यां, श्रीरामसाहिरिति नाम नृपो बभूव ॥११॥ X आसीत्तदीयतनयो विनयोपपन्नः, स्वच्छाशयो बहुदयो विबुधव्रजेषु । युद्ध निकाममभयो विजयोजितश्रीः, संग्रामसाहिरिति भूमिपतिः प्रसिद्धः ॥१४॥ तस्यात्मजो बलरजोभररुद्धभानु दंप्तद्विषद्दलनतीव्रमहः कृशानुः । For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy