________________
___86
Catalogue of Sanskrit & Prakrit Manuscripts Pt. II-B (Appendix)
सिद्धज्ञानवदि... प्रज्ञाचैतन्यबोधितः । विलासाख्यक्रमेणैव तथा सरस्वतीक्रमाद् भेदबाहुल्यम् । प्रतिमासे पौर्णमासी मासनदक्ष (क्षत्र) संयुता। कुलवारसमायुक्ता सा तिथिः सुन्दरी भवेत् ।।
सर्वसंग्रहोऽयम् 3741. सिंहसिद्धान्तसिन्धुः
। श्रीमहागणपतये नमः । यस्यांघ्रिद्वयपूजनेन निखिलाः सिद्धि (द्धी) र्लभन्ते नराः
वृद्धाः प्राप्य वसन्ति वेश्मसु परास्तेषां समा: सम्पदः । भक्तस्वान्तनितान्तमोहदलने दक्षं विपक्षं वरं,
विघ्नानां प्रणमाम्यनारतमहं तं श्रीगणाधीश्वरम् ॥१॥
OPENING :
X
दृप्यवैरिसमुच्चयक्षयकर:कीत्तिद्युतिद्योतिता
_शेषाकाशदिगन्तर: पटुतरः प्राज्ञी (ज्यो)घवित्तार्पणे । राजद्राजसभासभाजितगुणग्रामोऽभिरामो भृशं,
भक्तः श्रीनृहरेविभाति भुवने बुन्देलभूपान्वयः ।।७।। यत्पाणी नृहरेः सदैवचरणावानर्चतुः सादरं,
दाने चांघ्रियुगं महीदिविषदां प्रक्षालयाञ्चक्र तुः । युद्ध चिक्षिपतुश्च मार्गणगणं हन्तुं परानीकिनी,
त्रैलोक्यप्रथितायो मधुकरो राजा स यत्राभवत् ॥१८॥
जना
सन्मानदाननिपुणस्तु तदात्मजन्मा,
सन्मानसस्थहरिभक्तिरुदारशक्तिः । कौक्षेयकक्षतविपक्षजनो जगत्यां, श्रीरामसाहिरिति नाम नृपो बभूव ॥११॥
X आसीत्तदीयतनयो विनयोपपन्नः,
स्वच्छाशयो बहुदयो विबुधव्रजेषु । युद्ध निकाममभयो विजयोजितश्रीः,
संग्रामसाहिरिति भूमिपतिः प्रसिद्धः ॥१४॥
तस्यात्मजो बलरजोभररुद्धभानु
दंप्तद्विषद्दलनतीव्रमहः कृशानुः ।
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International