SearchBrowseAboutContactDonate
Page Preview
Page 520
Loading...
Download File
Download File
Page Text
________________ ___Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) 83 Post-Colophonic अनाद्यायाखिलाद्याय मायिने गतमायिने । प्ररूपाय सरूपाय दक्षिणामूर्तये नमः ।।२।। नान्यं निषेवे च न चान्यमीहे, न चापरं दैवतमर्चयामि । कदापि नाऽहं परमार्थरूपां श्रीसुन्दरी चेतसि विस्मरामि ।।३।। श्रुतीनां तन्त्राणां बहुलकथनात् पन्नगपुरे, ___समायाते मोहे द्विजवरगणानां च विदुषाम् । अतस्तैः संस्पृष्टे हरिहरविरिंच्यादिचरणे, स्तुवन्काशीनाथो रचयति हि तन्त्रस्थहृदयम् ।।१४।। __ गुरुदेव शिवो गुरुमेव भजे गुरुणैव सहास्मि नमो गुरवे । न गुरोरधिकं शिशुरस्मि गुरोर्मतिरस्ति गुरौ जयनाथ गुरो ।। इति श्रीमत्श्रुतिस्मृतिमतप्रमाणपारावारपारीणसर्वतन्त्र-दक्षिणाचारतन्त्रधुरीणश्रीमद्दक्षिणामूत्तिचरणारविन्दमिलिन्देन श्रीजयरामभट्टभद्रात्मजकाशीनाथेन विरचितं चतुःषष्टितन्त्रस्थहृदयाख्यं प्रकरणं समाप्तम् । सुखजनकं साधूनां बालमुकुन्ददीक्षितः स्वार्थम् । व्यलिखत् परार्थमेतद् हृदयं यत्सर्वतन्त्राणाम् ।।१।। शिष्यकल्पतरुकल्पितकल्पं वेद (वि)बोधितविधिप्रभुमल्पम् । शुद्धमार्गपरमं व्यलिखत्तत् श्रीकृष्णदीक्षितसुतः स्वपरार्थम् ।।२।। 3724. त्रिपुरारहस्यम् ओं श्रीगणेशाय नमः । श्रीशारदाय नमः । श्रीगुरुचरणाभ्यां नमः । श्रीदेव्युवाच प्रोम् । भगवन् देवदेवेश भक्तानुग्रहकारक । त्रिपुराषोडशीदेव्या रहस्यं वद मे प्रभो ।। श्रीशैलराजशिखरे नानादुमलताकुले । वसंतलक्ष्मीनिलये समासीनमुमापतिम् ॥ अनेन मन्त्रोण सूर्यायायं दत्त्वा ततः कृताञ्जलि बद्ध्वा 'यज्ञच्छिद्र तच्छिद्र पूजने मम तत्सर्वमच्छिद्र मस्तु भास्करस्य प्रसादतः' अनेन मन्त्रण छिद्रावरणं कारयित्वा गौडकरलसम्प्रदाये हृदये च विसर्जनं, काश्मीराख्ये सम्प्रदाये सहस्रारे विसर्जन पुष्पाञ्जलिं गृहीत्वा गच्छ गच्छ परं स्थानम् ॥ 3726. त्रिशतीनामार्थप्रकाशिका श्रीगणेशाय नमः। वन्दे विश्वेश्वरं देवं सर्वसिद्धिप्रदायिनम् । वामांकारूढवामाक्षीकरपल्लव ॥१॥ OPENING: CLOSING : OPENING: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy