SearchBrowseAboutContactDonate
Page Preview
Page 519
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts Pt. II-B (Appendix) सानन्दव्रजसुन्दरीभिरभितो निश्शंकमालिङ्गितं वन्दे सान्द्रपयोदसुन्दररुचि शृङ्गारिणं माधवम् । यद्पं हृदये निधाय भगवान् योगीश्वरः शंकरो, ___ यत्पादाम्बुजसेवनात् सुकृतिनो ब्रह्मादयो निर्जराः । लोक्ये वितनुस्तनोतु विजयं यस्याः प्रसादोदयात्, श्रीमत्कर्णकुलेश्वरी निरुपमां तां नागनीचां नुमः ।।५। श्रीमत्सूनु (र)त (नू)वो गुणनिधिः सत्कोत्तिचन्द्राकरः, ___ ख्यातो विक्रमकेशरी जगति यो दारिद्रयनागान्तकः । नानाशास्त्रविचारकेलिचतुरः श्रीकर्णभूमीपति धीरः संतनुते मितेन वचसा श्रीतन्त्रलीलावतीम् ।।६।। आलोक्य तन्त्राणि विचाय सारं निष्कृष्य यत्नादिह साधकानाम् । विनोदहेतोगुरुवक्त्रगम्यं सिद्धनिदान प्रकटीकरोति ॥७॥ अथ-तुलसीकानने रम्ये गोवत्सकुलशोभिते । जप्त्वा मनुं निरातकः सर्वसिद्धीश्वरो भवेत् ।। होमादावप्यशक्तश्चेत् द्विगुणं जपमाचरेत् । इदं तु पञ्चांगपुरश्चरणविषयं, अन्यत्र होमादीनामनुक्तत्वात् । इति श्रीतन्त्रलीलावत्यां तृतीयः पटलः समाप्तः । CLOSING : COLOPHON : OPENING: (on f. 3) CLOSING : 3722. तन्त्रसारः . ...... पुष्यो देवा., खग अश्लेषा राक्षसाः, घ ङ मघा राक्षसाः, च पूर्वफाल्गुनी मनुष्याः छ ज उत्तरफाल्गुनी मनुष्याः, झ ञ हस्तो देवाः, ट ठ चित्रा राक्षसाः, ड स्वाति देवाः, ढ ण विशाखा राक्षसाः, त थ द अनुराधा देवाः, ध ज्येष्ठा राक्षसाः, न प फ मूला राक्षसाः, ब पूर्वाषाढा मानुषा:, भ उत्तराषाढा मानुषाः, म श्रवणो देवाः । उत्तरातन्त्रे-धूपदीपैश्च नैवेद्यैः विविधैः कुलसाधकः । विधाय वन्दितां तां च तदुच्छिष्टं स्वयं चरेत् ।। शिवागमे-अविचारं शक्त्युच्छिष्टं पिबेच्चक्रे पुरो यदि । घोरं च नरकं याति क............... 3723. तन्त्रस्थ-हृदयप्रकरणं सटीकम् श्रीगणेशाय नमः । श्रीदक्षिणामूर्तिगुरुभ्यो नमः । अनन्ताख्यं गुरु नौमि कवित्वप्रतिभाकरम् । शास्त्रवल्लीजलधरं स्फुरत्कीतिकरं परम् ॥१॥ OPENING: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy