SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) 81 OPENING: CLOSING : COLOPHON : 3719. गन्धोत्तमानिर्णयः श्रीगणेशाय नमः । तारागुरुपरदेवताचरणकमलेभ्यो नमः । ध्यात्वा श्रीत्रिपुरा हृदय(ब्ज)कुहरे नत्वा गणेशं गुरून्, श्रीविश्वेश्वरसंज्ञकं स्वजनकं वेदागमार्थानुगम् । मन्वादीन्स्मृतिसंग्रहप्रकरणान् दृष्ट्वा पुराणांस्तथा, . कुर्वेऽहं गुरुसेवको लघुतरं गंधोत्तमानिर्णयम् ॥१॥ परमकारुणिकेन महेश्वराचार्यवर्यण श्रीगुरुणोपदिष्टकुलधर्मानभिज्ञो धर्मशास्त्र निपुणः कश्चिच्छिष्यस्संदिहानो मोक्षमार्गाभिलाषी संसारभयभीतश्च जननमरणाकुलसंसारमसारं ज्ञात्वा श्रीगुरुमभिस्मृत्य भक्तिपूर्व प्रणिपत्याह संदिग्धसन्देहविनाशमुद्गरं चक्रे स ग्रन्थं गुरुसेवको मुदे । एतं सुधी श्रीगुरुजकुलधरे(?) नाकश्वरः कौलवा प्रपद्य हि ।।१।। सिंहस्थे धुमणी गुरौ घटगते मासेनभस्याभिधे, मन्दे ब्रह्मतिथौ विधौ तिमिगते पक्षे शुभे मेचके । शाके विक्रमभूपते परि(मि)ते-द्वयभ्राद्रिजैवातृकः १७०२, विप्रप्रार्थनया समाप्तिमगमत् गंषोत्तमानिणयः ।।२।। इति श्रीकालेत्युपनामकगुरुसेवककृतो गन्धोत्तमानिर्णयः । गुर्जर चुनीलालेन कुम्भावत्यां लिपीकृतम् । बहुशास्त्रान्वितग्रन्थे कोलग्रन्थनिर्णयम् ॥छः।। . 3720. चण्डिकार्चनदीपिका श्रीवरदमूत्तिर्जयति। करतवीणां वाणी जगत्प्रवीणां प्रसूनभृतवेणीम् । विद्वत्प्रवीणताप्त्यै शोभनवारणीमहं प्रणमे । एकवीरापदद्वन्द्व निधाय हृदि सुन्दरम् । काशीनाथः प्रतनुते चण्डिकाचनदीपिकाम् ।। इति श्रीमद्भट्टोपनामकजयरामभट्टसुतवाराणसीगर्भसम्भवकाशीनाथविरचिता चण्डिकाचनदीपिका समाप्ता।। सम्वत् १८९६ श० १७६१ मार्गशीर्ष कृष्ण १४ बुधे लिखितं वृजवासी ज्योतिवित् काश्यां । 3721. तन्त्रलीलावतो श्रीगणेशाय नमः । कुञ्जे मञ्जुलमञ्जरीपुलकिते भृङ्गाङ्गनासङ्गते, माद्यत्कोकिलकाकला(ली)विलपिते मन्दानिलान्दोलिते । OPENING: COLOPHON : Post-Colophonic OPENING: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy