SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ 80 OPENING : CLOSING: COLOPHON & Post-Colophonic OPENING: CLOSING: COLOPHON : Post-Colophonic Catalogue of Sanskrit & Prakrit Manuscripts Pt. II-B (Appendix) Jain Education International 3717. कौलरहस्यम् श्रीगणेशाय नमः । कुलारविन्दादकुलारविन्दं प्रविश्य चन्द्रस्य सुधां निपीय । स्वस्थानमन्विष्य पदं प्रयान्तीं श्रीसुन्दरीं सन्ततमाश्रयामि ॥ १॥ श्रीसुन्दरीतर्पणतत्पराणां हालाभिदाघूर्णितलोचनानाम् । श्रस्माकमानन्दितमानसानां माहेश्वराणां दिवसाः प्रयान्तु ॥२॥ सर्वेभ्यश्चोत्तमा वेदा वेदेभ्यो वैष्णवं परम् । वैष्णवादुत्तमं शैवं शैवादक्षिणमुत्तमम् ॥६॥ दक्षिणादुत्तमं वामं वामात्सिद्धान्तमुत्तमम् । सिद्धान्तादुत्तमं कौलं कौलात्परतरं न हि ॥१००॥ इति श्रीनरोत्तमारण्यमुनीन्द्रशिष्य तरुणी वीरेन्द्रविरचितं कुलरहस्यं सम्पूर्ण [ता ] माप । संवत् १८८६ का उत्तरायणेंशुमान् शिशिरचैत्र कृष्णषष्ठ्यां चन्द्रवासरे लिखितमिदं शतकं जयनगरे रामसुखेन स्वयंपठनार्थम् ॥ श्रीरस्तु 3718. क्रमदीपिका श्रीमदनगोपालाय नमः । कलात्तमायालवकान्तमूत्तिः कलक्वरणद्वेगुनिनादरम्यः । श्रितो हृदि व्याकुलयंस्त्रिलोकीं श्रियेऽस्तु गोपीजनवल्लभो वः ॥ १॥ गुरुचरणसरोरुहद्वयोत्थान् महितरजःकरणकान् प्रणम्य मूर्ध्ना । गदितमिह विविच्य नारदाद्यैर्यजनविधि कथयामि शार्ङ्गपाणेः || २ || यश्चक्रं निजकेलिसाधनमधिष्ठानस्थितोपि प्रभु दत्तं मन्मथशत्रु, गाऽवनकृते व्यावृत्तलोकेति कम् । वन्दे कालियामर्द्दनं वधकृतां भुक्तद्युकं यादवम् ॥ १६ ॥ धत्ते दीप्तनवेन्दु भानुनयनोपेतोत्तमायं ध्रुवम्, यावन्मनो विलयमेति हरेरुदार मन्दस्मितेऽभ्यस्तु तावदनङ्गबीजम् । श्रष्टादशार्णमथवा दशवर्णकं वा, मन्त्री शनैरथ समायतमातरिश्वा ।। १७॥ इति श्रीमत्केशवकृत क्रमदीपिकायामष्टमः पटलः । समाप्तेयं क्रमदीपिका । लिखितमिदं ब्राह्मण बृजनाथेन । सं० १८०५ वर्षे प्राश्वन सुदि ३ गुरुवासरे। श्री: पुस्तकमिदं माधव भट्टानाम् । For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy