SearchBrowseAboutContactDonate
Page Preview
Page 516
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) 79 OPENING: CLOSING : 3709. सांख्यायनतन्त्रम् श्रीगणेशाय नमः । श्रीपीताम्बरायै नमः । मध्ये सुधाब्धिमणिमण्डपरत्नवेद्यां, सिंहासनोपरिगतां परिपीतवर्णाम् । पीताम्बराभरणमाल्यविभूषिताङ्गी, देवी भजामि धृतमुद्गरवैरिजिह्वाम् ।।१।। क्रौंचभेदन उवाच-कैलाशशिखरासीनं गौरीवामाङ्गसंस्थितम् । भारतीपतिवाल्मीकिशेषसंयुतमीश्वरम् ॥२॥ X xx चापचर्यासुनिपुणयुद्धचर्याभयंकरैः । नानामायाविनश्चैव जेतुमिच्छामि राक्षसान् ॥५॥ तस्योपायं च तद्विद्यां वद मे करुणाकर।। पुत्रोऽहं तव शिष्योऽहं कृपापात्रोऽहमेव च ॥६॥ नात: परतरो योगो विद्यते भुवि मण्डले । सर्वकर्मविनाशार्थ विषनाशार्थमद्भुतम् ॥३३।। गोपनीयं गोपनीयं गोपनीयं प्रयत्नतः । रहस्यातिरहस्यं च रहस्यातिरहस्यकम् ॥३४॥ इति संक्षेपतः प्रोक्तं तोषयेद्दक्षिणादिना । प्रयोगस्योपसंहार[:]कर्त्तव्यः सिद्धिमिच्छता ॥३५।। इति षड्विद्यागमे सांख्यायनतन्त्र पञ्चत्रिंशत्पटलः ।३५।। 3716. कुलार्चनदीपिका प्रों तत्सत् । श्रीगुरवे नमः। श्रीगणेशाय नमः । नत्वा विश्वेश्वरं भक्त्या जगदानन्दशर्मणा । प्रोच्यते कोलिकप्रीत्यै श्रीकुलार्चनदीपिका ॥१॥ तत्र कुलार्चनकुलागमादिसर्वतन्त्रषु मद्यादिदानस्यावश्यकत्वमाह संप्रेक्षणार्थ बहुसाधकानां तन्त्राण्यनेकानि विलोक्य यत्नात् । प्रकाशिता श्रीकुलदीपिकेयं यद्यन्मया चात्र विमूढबुद्धया ।। स्पष्टीकृतं गुह्यतमेषु गुप्त, सुगोप्यमेतत् खलु साधकानाम् । ... ... प्रयाति घोरं नरकं प्रकाशात् । इति श्रीजगदानन्दमहामहोपाध्यायकृतश्रीकुलार्चनदीपिकायां समाप्तम् । शभं भवतु कल्याणमस्तु श्रीरस्तु श्रीदुर्गायै नमो नमः। COLOPHON: OPENING CLOSING: COLOPHON: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy