SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ 78 OPENING : CLOSING : COLOPHON OPENING : CLOSING : COLOPHON : Catalogue of Sanskrit & Prakrit Manuscripts Pt. II-B (Appendix) 3707. वरदगणेशपञ्चाङ्गम् श्री महागणपतये नमः । श्री भैरव उवाच - - मेरुपृष्ठे सुखासीनं देवदेवं त्रिलोचनम् । सुरासुरगणैर्युक्तं ब्रह्माच्युतनमस्कृतम् ॥ सिद्ध किन्नर गन्धर्वै क्षभूतपिशाचकः । तोषितं स्तुतिभिः स्तोत्रैः पार्वतीसहितं शिवम् ॥ सस्मितं भाषमाणं च ब्रह्मणा हरिणा सह । पार्वती प्रणता भूत्वा वचनं समभाषत ॥ पञ्चाङ्गं च गणेशस्य रहस्यं मम पार्वति । विना शिष्याय नो दद्यात् साधकाय विना तथा ॥ १६ ॥ विना दानं न दातव्यं विना दानं न ग्राह्येत् । अन्यथा सिद्धिहानिः स्यात् सर्वथा दानमाचरेत् ||२०|| पटलं पद्धति वर्म मन्त्रं नामसहस्रकम् । स्तोत्र पञ्चाङ्गमनिशं गोपनीयं स्वयोनिवत् ॥ २१ ॥ Jain Education International इति श्रीरुद्रयामले तन्त्रे श्रीदेवी रहस्ये महागणपतिस्तोत्राख्यानं नाम त्रिश; पटल : ||३०|| इति वरदगणेशपञ्चांगं संपूर्णम् । शुभमस्तु । श्री । श्री । श्री । 3708. श्रीविद्या पटलविवरणम् श्रीगणेशाय नमः | देवदेव महादेव सच्चिदानन्दविग्रह | पञ्चकृत्य परेशान परमानन्द चिन्मय ॥ १ ॥ श्री राजराजराजेशी या श्रीत्रिपुरसुन्दरी । तस्या ध्यानं ममाचक्ष्व यदि चेत्करुणा मयि ॥२॥ शिवविद्यां महेशानि विधिः सप्तदशाक्षरी । द्वन्द्व विद्यास्तु सकला एकोना विशदक्षरा ॥ ६६॥ नारायणी वैष्णवी च पञ्चविंशतिवर्णका | ज्ञातव्या गुरुवक्त्रेण नान्यथा शापमाप्नुयात् ॥७०॥ चतुःषष्टि ततः कोटथो योगिन्यो मातृमण्डलात् । विना गुरूपदेशेन साधकं नाशयन्ति हि ॥ ७१ ॥ इति श्रीदक्षिणामूर्तिसंहितायां श्रीविद्यापटलविवरणं नाम पटलं संपूर्णम् । श्रीरस्तु | For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy